Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
मोधिनी टीका प्र. थु. अ. ३ उ. ३ अन्यतिथिकोक्काक्षेपञ्चननि० १०९ किन्तु तत्तुल्य एवायमपि । अन्योऽन्यम् उपकार्योपकारकत्वमेव दर्शयति'गिलास' ग्लानस्य, पीडायुक्तस्य रोगिणः साधोःकृते - यद्भोजनमनुकूलं तदेवानीयते, अविष्यान्विष्य | 'पिंडवायें' भोजनम् 'सारेह दलाह य' सारयव- ददध्वं च । अनुकूलं मोजनमन्विष्यत, आनीय ददध्वं । अतः कथं न गृहस्थस्य तुल्यः साधुरपि तु तत्तुल्य एव भवति ॥९॥
पुनरप्याह सूत्रकारः - ' एवं तु मे सरागस्था' इत्यादि । मूलम् एवं तुभे सरागत्था अन्नमन्नर्मेणुव्वंसा । सप्पहसम्भावा संसारस अपारंगा ॥१०॥
छाया -- एवं यूयं सरागस्था अन्योऽन्यमनुवशाः । नष्टसत्पथसद्भावाः संमारस्य अपारगाः ॥ १०॥
है ? वास्तव में इनका व्यवहार गृहस्थों जैसा ही है। इसके अतिरिक्त ये परस्पर में एक दूसरे का उपकार करते हैं। जब कोई साधु रोगी हो जाता है तो उसके लिए अनुकूल अन्न आदि आहार अन्वेषण कर करके उसे देते हैं । ऐसी स्थिति में ये साधु गृहस्थ के समान क्यों नहीं है ? अपि तु उनके समान ही हैं ॥९॥
सूत्रकार पुनः कहते हैं - ' एवं तुभे सरागत्था' इत्यादि ।
शब्दार्थ - - ' एवं - एवम्' इस प्रकार 'तुभे- यू' आप लोग 'सरा गत्या - सरागस्था' रागसहित है 'अन्नमन्नमव्या-अन्योन्यमनुवंशा:' 'और परस्पर एक दूसरे के वश में रहते हैं, अतः 'नट्टस पह सन्भावा- नष्टसत्पथसद्भावाः' आप लोग सत्पथ और सद्भाव से જેવી રીતે ગૃહસ્થા એક જાય અથવા વૃદ્ધાવસ્થાને અન્ય સાધુએ તેમને માટે આ પ્રકારની પરિસ્થિતિમાં
તેમના વ્યવહાર ગૃડસ્થાના જેવા જ લાગે છે. ખીલને મદદ કરે છે. કૈાઇ સ ધુ ખીમાર પડી કારણે ગે:ચરી કરવા જઈ શકે તેમ ન હાય, તે અનુકૂળ આહાર વહેરી લાવીને તેમને આપે છે. તેમના વ્યવહાર ગુડસ્થાના જેવે જ લાગે છે. અમને તૈા સાધુ અને ગૃહસ્થના વ્યત્રહારમાં કેાઈ અન્તર દેખાતું નથી ' ।!લા
,
વળી અન્ય મતવાદીએ એવા આક્ષેપ પણ કરે છે કે—
' एवं तुभे, सरागत्या'
शार्थ- 'एव-एवम्' या अरे 'तुच्भे-यूयं' मा बोओ 'सरागत्थासरागस्थाः' रागयुक्त छ। 'अन्नमन्नमणुव्वया - अन्योन्यमनुवशाः' भने परस्पर मीना शमां रा हो, अतः 'नटुप्पमावा-नष्ट्रसत्पथसद्भावाः' माप