Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ३ उ. ३ अन्यतिथिकोक्ताक्षेपवचननि० १०७ · · यादृशमाक्षेपवचनं ते परदर्शिनः समुच्चारयन्ति तानि वचनानि सूत्रकारः प्रतिपादयति-'संबद्ध' इत्यादि । मूलम्-संबंद्धसमकप्पा उ अन्नमन्नेसु मुच्छिया।
पिंडवायं गिलाणस जं सारेह दलाह य ॥९॥ . 1 : छाया-सम्बद्धसमकलास्तु अन्योऽन्येषु च्छिताः ।
पिण्डपातं हि ग्लानस्य यत्सारयत ददध्वं च ॥९॥ ' अन्वयार्थ-(संबद्धप्तमझप्पा) संबद्धसमकल्ाः (अन्नमन्नेसु) अन्योन्यम् परस्परम् (समुच्छिया) संमृच्छिता गृद्धाः (पिंडवाय) पिण्डपातम् भैक्ष्यम् (गिलाणस्स) ग्लानस्य (सारेद) सारयतः अन्वेपयतः (दलाह य) ददध्वं च इति ॥
टीका-~-'संबद्धसरकप्पा' संबद्ध समकल्पाः सम्-एकीभावेन परस्परोप:
अन्यमतापलम्बी जिस प्रकार के आक्षेपवचनों का प्रयोग करते हैं, सूत्रकार उन्हें दिखलाते हैं-'संबद्ध' इत्यादि । __ शब्दार्थ-संघद्धलमकप्पा-संबद्धसमकल्पाः ' थे लोग गृहस्थ के समान व्यवहार करते हैं 'मनमानेतु-अन्योन्यम्' ये परस्पर एक दूसरे में 'समुच्छिया-संञ्छिता' आसक्त रहते हैं 'पिंडवायं-पिण्डपातम' आहार 'गिलाणस्स-रलानस्थ' रोगी साधु का 'सारेह-सारयत: अन्वेषण करके 'दलाइ थ-द्ध्वं च देते है ॥९॥ • अन्वयार्थ-ये साधु गृहस्थों के समान व्यवहार करते हैं, परस्परमें अनुरागी है, ग्लान तथा रोगी साधु को भिक्षा लाकर देते हैं ॥९॥ - હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે અન્ય મતવાદીઓ જૈનશ્રમણના विरुद्धमi Bidi मा५३यनान। प्रयेा ४२ छ-'संबद्ध' त्याह
Ava- 'संबद्धसमकप्पा'-संबद्धसमकल्पाः' २tah स्थना समान ०५६।२ ३२ छ 'अन्नमन्नेठ-अन्योन्यम्' ते ५२९५२ सालमा 'समुच्छिया-समूर्छिता.' मासात २९ छे, पिंडवायं-पिण्डपातम्' मा.२ 'गिला. णस-ग्लानस्य' २०ी साधुनु 'सारेह-मारयतः' मन्वेष ४ीने 'दलाह य-दध्वं च' हावी माथे छे. ॥
સૂત્રાર્થ –આ સાધુઓને વ્યવહાર ગૃહસ્થના જેવો જ છે. તેઓ પર સ્પરના અનુરાગથી મુક્ત છે. તેઓ ગ્લાન (બીમાર), 94 દિ સાધુઓને માટે ભિક્ષા વહોરી લાવે છે. લો -