Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५०
सूत्रकृताङ्गसूत्रे
वेदानुवीचि, वेदोदितमपि मैथुनं मा कुरु' इत्येवं गुरुणा ' चोइज्जं तो' नोद्यमानः 'स भुज्जो' स भूयः 'गिलाइ' ग्लायति, ग्लानिमधिगच्छति ।
द्रव्यलिंगो साधुरज्ञानी स्वयं स्वपापं न वदति । परेण पृष्टः स्वकीयामात्मश्लाघामेवाविष्करोति । मैथुनं न कर्त्तव्यमिति भूयो भूयो नोद्यमानो विदूयमानेन मनसा दूयमान इवाभाति इति भावः ॥ १९॥
मूलम् - ओसिया वि इत्थिपोसेस पुरिसा इथीवेयखेदन्ना । पण्णासमन्नितायेगें नारीणं वलं उवेकसंति ॥१०॥ छाया - उषिता अपि स्त्रीपोषेषु पुरुषाः स्त्रीवेदखेदजाः । प्रज्ञासमन्विता अप्येके नारीणां वशमुपपन्ति ॥ २०
तात्पर्य यह है कि द्रव्यलिंगी अज्ञानी साधु स्वयं अपने पाप को प्रकट नहीं करता है । दूसरा कोई पूछता है तो अपनी प्रशंसा ही करता है | जब उसे मैथुन न करने की प्रेरणा की जाती है तो अनमना जैसा होकर रह जाता है ||१९||
शब्दार्थ - - ' इत्थिपोसेसु-स्त्रीपशेषेपु' स्त्रियों के पालन करने में 'ओसिया वि-उषिता अपि व्यवस्थित होने पर भी 'पुरिसा-पुरुषाः ' जो पुरुष 'इथिवेयखेदन्ना- स्त्री वेदखेदज्ञाः' स्त्रियों के द्वारा होनेवाले खेदों के ज्ञाता होने पर भी 'पण्णासमन्निता वेगे - प्रज्ञासमन्विता अप्येके ' प्रज्ञा- किननेक तो बुद्धि से युक्त होने पर भी 'नारीणं बसं उबकसंतिनारीर्णा वशमुपकर्षन्ति' स्त्रियों के वशीभूत हो जाते हैं ॥२०॥
ત્યારે તે વારે વારે ગ્લાનિને અનુભવ કરે છે. આ કથનનેા ભાવાથ એ છે કે દ્રવ્યલિંગી (માત્ર સાધુને વેષ ધારણુ કરનાર પણ સાધુતા આચારાનું પાલન ન કરનાર) સાધુ જાને પેાતાના પાપને પ્રકટ કરી નથી. જો કેાઈ તેના દુષ્કૃત્ય વિષે પ્રશ્ન પૂછે છે, તે તે આત્મશ્લાઘા જ કરે છે. જ્યારે આચાય આદિ દ્વારા તેને બ્રહ્મચર્યનું પાલન કરવાની પ્રેરણા આપવામાં આવે છે, ત્યારે તે ઉદાસ થઈ જાય છે, તેને એવી શિખામણ પશુ ગમતી નથી. ૫૧૯મા
शब्दार्थ --' इत्थोपो से सु- स्त्रीपोपेषु' स्त्रियांना यासन ४२वासां 'ओसिया वि-उपिता अपि' व्यवस्थित होवा छतां पशु 'पुरिया - पुरुषा' ने पुष 'इत्थि वेयखेन्ना-स्त्रीवेदखेदज्ञा.' स्त्रियो द्वारा थवावाणा वेहने लगुवावाजा होवा छतां 'पन्नासमन्निवावे - प्रज्ञासमन्त्रिता अप्येके' - अध अ तो युद्धियुक्त होवा छतां पशु- 'नारीणं वसं उबकसंति-नारीणां वशमुपकपन्ति' स्त्रीयाने अधीन धुंध लय हे ॥२०॥
1