Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
છું
छाया -- कुष्ठं तगरं चाऽगुरु संविष्टं सम्यगुउशीरेण ।
4
'तैलं सुखाऽभ्यगाय वेणुफलानि सन्निधानाय ॥ ८ ॥
सूत्रकृतसूत्रे
1.
C
1 अन्वयार्थः -- (उसिरेण सम्मं संपिडं) उशीरेण वीरणमूलेन सह सम्यक् संपिष्टं मिश्रितं (कुङ्कं तगरं च अगुरु) कुष्ठं तगरमगुरुम् आनीय महां, देहि (मुहभिfort) मुखाङ्ग (तेरलं) तैलं - मृगन्धिनम्, तथा ( वेणुफलाई) वेणुफलानि फलानि वस्त्रादिस्थापनाय थानीय देहि इति ॥८॥
टीका कुकुमित्यादि । हे प्राणप्रिय | संत ! 'उसिरेणं' उशीरेण -त्रीरणमूलेन 'संपिट्टे' संपिष्ट-संमिश्रितम् 'कुटुं- तगरं च अनुरु' कुछ वर्गरम् अगुरुं तत्र - कुष्ठं'कुटुं तगरं च' इत्यादि
शब्दार्थ- 'उसिरेण सम्मं संपिट्ठ- उशीरेण सम्पक संविष्ट' खस के साथ अच्छी तरह पीसे हुवे 'कुडं तगरं च अगुरु-कुष्टं तगरं चागुरु' कुष्ठ-कमल के गन्धयुक्त सुगन्धद्रव्य तगर और अंगर लाकर मुझे दो 'मुहमिलिए-मुखाङ्गख में लगाने के लिये 'तेस्ले - तेल' सुगन्धि तैल और 'सन्निधानाए - सन्निधानाय' वस्त्रादि रखने के लिये 'वेणु कलाई - वेणुफलानि' वांसकी बनी हुई एक पेटी ला कर दो ||८||
अन्वयार्थ - - वह कहती है- उशीर (खस) को जड के साथ अच्छी तरह, पीले हुये कुष्ठ, तगर और अगर लाकर मुझको दो । मुख में मलने के लिये तेल तथा वस्त्रादि रखने के लिये पेटी भी ला दो ॥८॥
• टीकार्थ- स्त्री कहती है- हे प्राणनाथ ! खसखस के साथ खूब पीसे हुए कुण्ड, तगर और अगर लाकर दो। यहां कुष्ट का अर्थ है कमल की
" कुटुं तगरं च " इत्याह-
शब्दार्थ - "उसिरेणं सम्म संपिट्ठ- उशीरेण सम्यक् संपिष्टस्' असनी साथै सारी, रीते वाटेसा 'कुट्टु तगरं च अगुरुं कुष्ट तगर व अगुरुं' अष्ट-भजनी गन्धश्री युक्त सुगंधद्रव्य तगर ने अगर भने साथी आओ. 'मुइभिलिंजाए -मुखाभ्यङ्गाय' भुणभां लगाना भाटे 'तेल' - तैलम्' सुगंधवाणु तेल भने 'सनिधानाए - संन्निधानाय वस्त्रो वगेरे राजा भाटे 'वेणुफलाई - वेणुफलानि ' વાંસની બનેલી એક પેટી મને લાવી આપે, ૫૮ાા
सूत्रार्थ --ते उडे छे है- उशीर (अस) नां भूजनी साथै ससेोटेसां કુછ્યું; તગર અને અગર મને લાવી દે. મુખ પર લગાવવાને માટે મને સુગધિ દાર તેલ લાવી દે. `મારાં કપડાં રાખવાને માટે એક પેઢી પણ લેતા આવશે ઢા
"