Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०८
सूत
'दासा वा' दासा इव - दासा यथा तथा 'हवंति' भवन्ति । श्रीवशीकृताः पुरुषा आज्ञता दासा इव स्त्रीणां कार्याणि कुर्वन्ति ॥१५॥
मूलम् - जांए फले समुपपन्ने गेहसु वा पणं अहेचा जहीहि ।
अहं पुत्त्रपोसिणो एगे भाविहा हेवंति उही वा ॥१६॥ छाया - जाते फले समुत्पन्ने गृहाण वा तं अथवा जहाहि ।
अथ पुत्रपोषिण एके भारवहा भवन्ति उष्ट्रा इव ॥१६॥ ---- अन्वयार्थः -- (जाए फले समुत्पन्ने) जाते फले समुत्पन्ने- पुत्रोत्पतिरेव गृहस्थतायाः फलं, तस्मिन् पुत्रे जाते सति यद्भवति तद्दर्शयति 'गेहसणं चा' गृहाण तं 'जहाहि वा' अथवा जहाहि त्यज 'अ' अथ 'एंगे' एके 'पुत्तपोसिणों' पुत्रपो"पिण: "उट्टा वा उष्ट्रा इव 'भारवहा' मारवा 'हवंति' भवन्तिति स्त्रीपुत्रयोः ॥ १६ ॥ जिससे बालक विकलांग न हो। इन सब मांगो की पूर्ति वे साधु दास की तरह करते हैं ।। १५ ।।
शब्दार्थ - 'जाए फले समुपपन्ने-जाते फठे सपने' पुत्र उत्पन्न होता गृहस्थावस्था का फल है, उसके होने पर स्त्री क्रुद्ध होकर कहती है'वहणं चा जहाहि गृहाणतं वा जहाहि' इस पुत्रको गो हो अथवा छोड़ दो 'अह-अर्थ' तत्पश्चात् 'पगे एके' कोई कोई 'पुत्तपोसिणो-पुत्रपोषिणः' पुन का पोषण करने वाले 'उद्याचा-उष्ट्रा इव' - ऊंट के जैसा 'भारवहा - भारवहा' भरको उठाने वाले 'हवंति भवन्ति' होते हैं | १६ |
વિકલાંગ (અંગાની ખેડવાળુ) થાય છે. તેથી તે સધુએ દાસની જેમ તેની મધી ઈચ્છાઓને સતાષવી પડે છે ૫૧૫ ૨
शब्दार्थ' - ' जाए फुले समुप्पन्ने-जाते फले समुत्पन्ने' पुत्र अत्पन्न थवा તે ગૃહસ્થાવસ્થાનું ફળ છે. તે થયા પછી સ્રી ક્રોધિત થઈને કહે છે કે-~~ 'गेहसुणं वा जहाहि - गृहणितं वा जहाहि' मा पुग्ने भोणास हो अथवा तेना त्याग । 'अह - अथ' खीना सेभ ह्या पछी 'एगे - एके' अर्थ अ 'पुत्तपोसिणो- पुत्रपशेषिणः' पुत्रना पौषशु श्रवावाजाओ। 'उद्याव - उष्ट्रा इव' अटनी
'भारवहा- भारवहाः' मोलने उठाववान जा 'हवंति - भवन्ति' थाय छे ॥१६॥ સૂત્રા-પુત્રના જન્મ થયા માદ તે સ્ત્રી પુરુષને કેવી કેવી આજ્ઞા આપે છે તે હવે સૂત્રકાર પ્રકટ કરે છે--‘લે આને ચેડી વાર તેડીને ફેરવે. છાડા, છેડા તમે શુ તેને સભાળવાના છે !' કેટલાક માશુસે તે પુત્રને ખુશ કરવા માટે ઊંટની જેમ તેના ભારનું વહન કરે છે. ૧૬