Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मिटीका प्र. थु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि० २०३
-
अन्वयार्थ:-- (आउसो ) हे आयुष्मन् ! (चंदाल गं) चन्दालकं च देवपूजनाव (कर) करके च- जलपात्रं मधुपात्र वा (चच्चघरं ) चर्चो गृहं शौचस्थानं गाह) खानय ( जाया) जाताय - पुत्राय (सरपाययं च शरपातं धनुध (सामए) श्रामणेयाय - श्रमणपुत्राय (गोरहं च) गोरथं चानयेति ||१३||
I
टीका - 'चंदालगं' चन्दालकम् - देवपूजनार्थं ताम्रमयं पात्रम् | 'कर' - करकः घटः येन पात्रविशेषेण शृंगाकारेणाऽभिषेकः क्रियते । 'वच्चरं' क्वगृहम् शब्दार्थ -- 'आउसो हे आयुष्मन्' हे दीर्घजीवित् 'चंदालi - चन्द्रालकं' देवता का पूजन करने के लिये ताम्र पात्र और 'करगं च - करकं च' जलपात्र अथवा मधुपात्र 'वच्चघरं - वर्चोगृहं' शौचगृह 'खणाहि - खानय' बनवा दो ये सब मेरी अनुकूलता के लिये तैयार करवा दो 'जायाएजाता' अपने जन्मे हुए 'समणेराए - श्रामणेयाय' श्रमण पुत्रको खेलने के लिये 'सरपाययं च शरपातं च' एक धनुष तथा 'गोरहगं च-गोग्धंच' एक यलद और रथ लाओ ॥१३॥
-
अन्वयार्थ -- हे आयुष्मत् ! चन्दालक अर्थात् देवपूजा के लिये ताम्र का पात्र ला दो, करक अर्थात् जलपात्र या मंदिरा रखने का पात्र ओ, बडी शंका निवारण करने के लिए गर्त खोदो अर्थात् खाड़ा खोदो। अपने आत्मज श्रमण पुत्र के लिए धनुष ला दो, तथा एक बद और रथ भी ला कर दो ॥ १३ ॥
टीकार्थ-- देवपूजन के लिए तांबे के पात्र ला दो । करक ( करवा) अर्थात् जलपात्र, मदिरापात्र अथवा शृङ्ग के आकार का वह पात्र जिससे
-
शब्दार्थ'--'आउसो - हे आयुष्यन्' हे दीर्घ छवि 'चंदाल - चंदालकम्' हेवतानु' पुन्न इश्वा भाटे ताम्रपत्र भने 'करंग च--करके च' यात्र BAYAI HYYAAW 'ĦEaai-aafye' Muys ‘Amfe¬(79' Weigl patŢU सभामधी वस्तुओो भारी अनुजता भाटे तैयार म्रादी भाषा तथा 'ज्ञायाए चामपि जाताय श्रामणेयाय' आपला श्रपुत्र रमवा भाटे 'सरप्रायय' चारपात च' ये धनुष भने 'गोरहं च-गोरथं च ' -मजह अने २६ दावे ॥१॥ સૂત્રથ—વળી તે સ્ત્રી તેને એવી આજ્ઞા ફરમાવે છે કે હૈ આયુષ્ય अन्- 'देवनने भाटे अन्हा (ताम्रपत्र) सावी हो ४२४ : (यात्र अथवा મદિરા ભરવાનું પાત્ર) લાવી દે, અરે જવા ખાડા બાદી દે. આપણા શ્રમણ પુત્રને માટે ધનુષ તથા બળદ અને રથ પશુ લાવી દે, ૫૧૩
ટીકા—3 પ્રાણનાથ ! હૈ આયુષ્મન્! દેવપૂજાને માટે તામ્રપાત્ર લાવી ફો. ધરક' જળપાત્ર અથવા દિશપાત્ર અભિષેક કરવા માટે
1