Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
- --- , .. . . . समताइस पुरीपोत्सर्गस्थानम् खणाहि' बनिय-गृहमदेश एवं गतं कारय । "सरपायं शरपातं-शराः क्षिप्यन्ते येन तत् शरपतिं धनुः । 'जागर' जाताय-आत्मजाय-- स्वकीयाय 'सामणेराए गोरहगं च' श्रामणेयाय श्रमणपुत्राय गोरथकं विवार्षिक वलीवर्दै रथं च एतत्सर्वमानीय गृहे स्थापनीयम् ॥१२॥ मूलम्-घडियं च सडिडिश च बेलगोलं कुमार याए। . वासं समभिआण्णं आवजहं च जाण भत्तं च ॥१४॥ छाया-घटिकां च सेडिण्डिमकं च चेलगोलकं च कुमारभूताय ।
वर्ष च समभ्यापनमारमथं च जानीहि भक्तं च ॥१४॥ अन्वयार्थः- (घडियं च) घटकां च मन्मयाडिकां (सर्डिडिमयं च) अभिषेक किया जाता है, ला दो। घर में शौचगृह बना दो। अपने आत्मज श्रमण पुन के मनोरजन के लिये धनुष लो दो और एक तीन सालका घलद और रथ ला दो। यह सब वस्तुएं घर में रहनी चाहिए ॥१३॥ .
शब्दार्थ--'घडियं च-घटिकां च' भीट्टी की गुडिया और 'सडिडिमयं च-सडिण्डिमं च' बाजा तथा 'कुमारभूयाए-कुमारभूनाय' राजपुत्रके समान अपने पुत्रको खेलने के लिये 'चेलगोलं च-चेलगोलक चे कपडे की बनी हुई गेंद लाभो 'वासं च समभिभाषणं-वर्षच समभ्यापन्न' घर्षाऋतु समीप में आगई है अतः 'आवसह-आवसथं उनसे बचने के लिये घर का प्रबन्ध करो एवं 'मत्तं च-भक्तम्' अन्न 'जाण जीनीहि लाकर दो ॥१४॥
अन्वयार्थ--मिट्टी की गुड़िया और बाजा डुगडुगी) ले आओ શગને આકાર જેવા પાત્રને “કર' કહે છે. ઘરમાં જ જાજરૂ જવા માટેની વ્યવસ્થા કરી દે-જાજરું બનાવી દે અથવા ખાડે ખેદી દે. આપણે આ લાડકા બેટને રમવા માટે ધનુષ લાવી દે તથા એક બળદ અને રંથ પણ લઈ
છે કે જેની સાથે તે રમીને આખો દિવસ આનંદમાં વ્યતીત કરે. ૧૩ .: शार्थ -'घडिय' च-घटिका च' भाटिनी पुतणी मन 'मडि डिमय च -सडिण्डिमं च' “quit तथा 'कुमारभूयाए-कुमारभूताय २२ पुत्रः सरीमा
पण पुत्रन २भवा भाट'चेलगोल च-चेलगोलकं च' ४५ाना मनासा सावी मापे 'वासं च संमभिआवण्ण-वच समभ्या पन्न' वर्षाऋतुन मावत छ. रथी 'आवसह-आवसर्थ' व हथी 'मयका माटे घरनी सा री माप तेमा - भत्तं च-भक्त 'च' मना०४ पशु 'जाण-जानीहि' anो मापा ॥१४॥ . . सूत्रा-मादीनी दिली मन बाई (मी) ६४ भाव भाप