Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९६
सूत्रकृताङ्गसूत्रे
अन्वयार्थः -- ( नंदीचुण्णगाई पाहराहि) नन्दी चूर्णमोठरंजकं प्राहर. (छत्तोवाहं च जागाहि) छत्रोपान्हौ च जानीहि (मच्छेज्जाए ) सूपच्छेदाय पत्रशाकच्छेदनाय (सत्थं च ) शस्त्रं च (आणीलं) आनीलं च (त्थं) वस्त्र (यावेहि) रंजय, एतत्सर्वं मदर्थं कुरु इति ॥ ९ ॥
1
टीका -- स्त्रीवशवर्तिनम् अतएव दाससमं साधुम् आज्ञापयति- हे कान्त ! 'नंदीचूoगगाहिं' नन्दी चूर्ण- द्रव्यसंयोगनिष्पादितोष्ठरख तथा दन्तशोधकं
शब्दार्थ - - ' नंदीचुष्णगाई पाहराहि-नन्दी चूर्ण प्राहर ओठ रंगने के लिये चूर्ण लाओ 'छत्तोपानहं च जाणाहि छत्रोपानहौ च जानीहि ' छाता और जूना लाओ 'सुवच्छेजाए-सूपच्छेदाए' शाकपात्रादि के छेदन के लिये 'सत्थं च-शस्त्रं च' शस्त्र अर्थात् छुरी लाओ 'आणील' -आनील' च' नीलरंग का 'थं वस्त्र' व 'रयावेहि-रञ्जय' मेरे लिये रंगवा दो ॥ ९॥ अन्वयार्थ - - स्त्री पुनः कहती है- होठ रंगने के लिये नन्दी चूर्ण ले आओ । छाता लाओ, जूना लाभो । शाक काटने के लिए छुरी लाओ । मेरे लिए नीले रंग से वस्त्र रंगवा दो । मेरे लिये यह सभी वस्तुएं प्रस्तुत करो ||९||
टीकार्थ - - स्त्री के अधीन होने से दास के समान बने उस भूतपूर्व साधु को वह आज्ञा देती है - हे प्राणनाथ ! नन्दीचुर्ण अर्थात् अनेक द्रव्यों के संयोग से निर्मित ओष्ठ रंगने का चूर्ण या दन्तशोधक मंजन लाओ,
शब्दार्थ' - 'नंदीचुणगाई पाहराहि-नन्दीचूर्ण प्राहर' डे रंगवा भाटे नाहीसावी यापो. 'छत्तोपानहं च जाणा हि छत्रोपानहौ च जानीहि ' छत्री अने જેડા લાવી આપેા. 'सूवच्छेज्जाए - सूपच्छेदाय' शोभाक सभारखा भाटे
८
'सत्यं च - शस्त्र ं च ' शस्त्र - अर्थात् छरी सावी आये. 'आणील - भानील' व ' नीड़ २गनु' 'वत्थं-वस्त्र' १२त्र 'रयावेहि-रञ्जय' भने सावी आये। ॥u
સૂત્રા-- તે સાધુને કહે છે કે મારા હોઠ રંગવા માટે નન્દીચ્ લાવી દે, દાંત સાફ કરવા માટે ઇન્તમ જન લઈ આવે. છત્રી, ચપલ આર્ટિ લઈ આવે. શાક સમારવા માટે છરી લઇ આવે. મારાં વસ્ત્રોને નીલા ગ વધુ ર'ગીદા’આ પ્રકારની આજ્ઞાએ તે કરતી જ રહે છે ॥ ૯॥
પેાતાને આધીન અનેલે તે સાધુ જાણે પેાતાના દાસ હાય તેમ તે સ્ત્રી તેને નિત્ય નવા નવા આદેશે! આપે છે—હૈ પ્રાણનાથ ! અનેક દ્રવ્યેાના મિશ્ર સુથી બનાવેલું' નન્દીચૂર્ણ (હાઠ લાલ કરવાના પાઉડર) લઈ આવે! કે જેનાથી