Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रहवालयले - अन्वयार्थः---(सागपागाए सुफोग) शाकपाकाय मुफणि च सपेळीति कोकमंसिद्धम् आनीय देहि तथा 'मामलगाई दगाहरणं च' आमलकान्युदकाहरणं च (तिलक करणिमंजणसलागं) तिलक करणीमंजनशलाकां च तथा (घिस) ग्रीष्मे मे= मम (विहूणय) विधनकं च व्यजनं (विजाणेहि) विजानीहि एतत्सर्वं देहीति ॥१०॥ : टीका-'सागपागाए' शाकपाकाप-शाकानां मुफ्तण्डुलादीनां च पाकाम रंधनायेत्यर्थः 'सुफणिं च' छुफणि च अनायासेन फण्यते पाश्यते शाकं तण्डुलादिकं यत्र तत् सुफणि स्थालीपीठरादिकम् (थाली-तपेली) आनय। तथा 'आमलगाई' आमलकानि धात्रीफलानि, पात्रसंमार्जनायन्युकाहरणं चे' आंवला तथा जल रखने का पात्र लाओ तथा तिलगकरणिमंजणसलागं-तिलककरणीजनशलाका तिलक और अञ्जन लगाने के लिये रुलाई लामो तथा घिसुमे विहूणयं विजाणेहिग्रीष्मे मे विधूनकमपि जानीहि' श्रीप्मकालमें हवा करने के लिये पंखा लाकर मुझे दो॥१०॥ .. अन्वयार्थ-शाक पकाने के लिए सुफणि (तपेली) लाकर दी। आंवला ला दो, पानी का पात्र ला दो, तिलक करने के लिये तथा अंजन आंजने के लिए सलाई ला दो। ग्रीष्मकाल में हवा करने के लिए पंखा ला दो ॥१०॥
टीकार्थ--शाक, दाल और चावल पकाने के लिए सुफणि अर्थात् तपेली ला दो । जिसमें शाक आदि सरलता से पकाए जा सके वह सुफणि कहलाती हैं । घरतनों को साफ करने के लिये, शरीर का Rimji अन ख मा माटे पात्र माती आयो तथा तिलगकरणिमंत्रणसलांग-तिलककरणीमञ्जनशलाकां' तिस २१। भाटे तिसजी -मन मrig Rign भाटे मनसणी मावी माप तथा "पिंसु मे विहूणयं विजाणेहि-प्रीष्मे मे मिधूनकं विजानीहि' श्री०५४ मावा माटे ५ । भने सावी माये ॥१॥
સૂત્રાર્થ–શાક આદિ બનાવવા માટે તપેલી લાવી દો. ઘરમાં આંબળાં થઈ રહ્યા છે, તે અત્યારે જ બજારમાં જઈને આંબળાં લઈ આવો. પાણી ભરવા માટે જળપાત્ર લાવી દે. ચાંલ્લો કરવાની તથા આંજણ આંજવાની ‘સળી લાવી દે. પ્રીમ તુ શરું થઈ છે, તેથી બફારો ઘણે જ થાય છે, ‘માટે હવા ખાવા માટે પંખે લાવી દે, '૧૦
સૂત્રાર્થ-શાક, દાળ, ભાત આદિ રાંધવાને માટે તપેલીઓ લાવી દે. (સૂત્રમાં 'मुफणि' ५६ ४ मा ५४वाना साधन भाट १५रायु छ, तथा तना अथ' તપેલી થાય છે) વાસણ માંજવા માટે નાન અદિ શરીરસંસ્કાર માટે તથા