Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५८
सूत्रकृताङ्गसूत्रे घानां परचित्तस्य । इत्थं ते जानन्ति 'अयंति' यदऽयम् ‘माइल्ले महासढे' मायावी महाशठश्चेति । यद्यपि स शठः स्वमनसि एवं विचारयति यन्मदीयं कृत्यं न कोऽपि जानाति, किन्तु महापुरुषास्तु तस्य मायावित्वं शठत्वं च जानन्त्येव ॥१८॥ मूलम्-सयं दुक्कडं च न वदइ आईटो वि पत्थइ बाले।
वेयाणुवीइ मा काली चोइजंतो गिलाइ से भुजो॥१९॥ छाया-स्वयं दुष्कृतं च न वदति आदिष्टोऽपि प्रकस्थते बालः ।
वेदानुबीचि मा कार्षीः नोधमानो ग्लायति स भूयः ॥१९॥ देखनेवाले महापुरुष सर्वज्ञ केवलज्ञानियों के लिए दूसरे की चित्तवृत्ति को जान लेना क्या बड़ी बात है ? वे जानते हैं कि यह मायाचारी है, कपटशील है । यद्यपि वह मायावी समझता है कि मेरे कुकर्म को कोई नहीं जानता किन्तु ज्ञानी पुरुष तो उसकी मायाचिता और शठता को जानते ही हैं ॥१८॥
शब्दार्थ--'बाले-बाल' अज्ञानी जीव 'सयं दुक्कडं-स्वयं दुष्कृतम्' अपने दुष्कृत्य-पापको 'न बदइ-न वदति' नहीं कहता है 'आइटोविआदिष्टः अपि' जब दूसरा कोई उसे उसका पापकृत्य कहने के लिये प्रेरणा करता है तष 'पकस्थइ-प्रकत्थते' वह अपनी प्रशंसा करने लगता है 'वेयाणुवीइ मा कासी-वेदानुवीचि मा कार्षी' तुम मैथुन की इच्छा मत करो इस प्रकार आचार्य आदि के द्वारा 'भुज्जो चोइ. પરષો-સર્વજ્ઞ કેવલીઓને માટે તો અન્યના મનભાવને જાણી લેવામાં શી મુશ્કેલી હોઈ શકે? તેઓ તે એ વાતને અવશ્ય જાણું શકે છે કે આ પુરુષ સદાચારી છે કે માયાચારી (કપટશીલ) છે. ભલે તે માયાચારી પુરૂષ એમ માનતે હોય કે મારાં કુકર્મોને કઈ જાણતું નથી, પરંતુ જ્ઞાની પુરૂષ અથવા સર્વજ્ઞા કેવલી ભગવાને તે તેમની માયાવિતા અને શઠતાને જાણતા જ હોય છે.૧૮વા
शहार्थ-वाले-बालः' ज्ञानी 4'सयं दुक्कडे-स्वयं दुप्कृतम्' पोताना दुष्कृत्य-पा५२ 'न वदइ-न वदति' प्रगट ४२ नथी. 'आइट्ठोवि-आदिष्टः अपि' न्यारे भाले । ते तेनु पापकृत्य मतावानी प्रेरणा ४२ छे. त्यारे 'पकथइ -प्रकस्थते' त पाताना quity १ ४२वा all जय छे. 'वेयाणुवीई मा कासीवेदानुवीघि मा कार्षी' तु भैथुननी छा न ४२ मे प्रमाणे भायाय मालि द्वारा 'भुज्जो चोइज्जंतो-भूयो नोद्यमान.' पावार ४ामा भावया 'से-स