Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीपहनिरूपणम् .. २६३ ' अन्वयार्थः-(जुत्रइ) युवतिरमिनवयौवना (विचित्तालंकारवत्थगाणि परिहिता) विचित्रालंकारवस्त्राणि परिधाय श्रमणसमीपमागत्य (समर्ण बूया) श्रमणं पतिब्रूयात् (भयंतारो) हे भयत्रातः (विरता) विरता संसारात् (रुख) रूक्षं संयममई चरिष्ये अतः (जे) अपस्यम् (धम्ममाइक्ख) धर्ममाचक्ष धर्मोपदेशं कुरु इति ॥२५॥
टीका--'जुबई युवतिः-अभिनवयौवना मनोरमा 'विचित्तालंकारवत्थगाणि परिहिता' विचित्रालंकार वस्त्र कानि परिचाय-विलक्षणाऽऽभूपणवस्त्राणि परिधाय । कपटपूर्वकाम्-'सम' श्रमणसमीपमागत्य 'बूया' ब्रूयात् 'अहं गृह संबन्धेन्योविरता । मम पतिः परिवारश्च नानुकूछोऽपि तु प्रतिकूल माचरति । सर्वतो विरक्ता संयम मेच पालयिष्यामि इति मम निश्चयो जातः । अतो 'भयंतारों' हे भयगृहबन्धन से विरक्त होकर 'रुस्खं-रुक्ष संयम का चरिस्त-आचरिष्ये पालन करूंगी 'णे-अस्मयम् मुझको आप 'धम्मामाइक्व-धर्ममाचक्ष्व' धर्म का उपदेश करे ॥२५॥
अन्वयार्थ-नवयौवना स्त्री विचित्र अलंकारों और वस्त्रों को धारण करके श्रमण के समीप आकर उससे कहे हे भयंसे रक्षा करने वाले, मैं संसार से विरत हो चुकी हूँ। संघम का आचरण फरूंगी। मुझे धर्म का उपदेश कीजिए ॥२५॥ - टीकार्थ--कोई स्त्री नवयुवत्ति हो और वह विलक्षण प्रकार के घस्त्रों एवं आभूषण ले सजकर, श्रमणों के पास आवे और कपटप्रर्वक कहे कि-मैं संसार से विरक्त हो चुकी हूं । मेश पति अनुक्रल नहीं वरन्न प्रतिकूल आचरण करता है । अतएव मैंने निश्चय कर लिया "अह विरता'22 नयी वि२त ५४२ रुक्ख-रुक्षम्' सयभनु
'चरिस्सं-आचरिप्ये' मायर रीश. 'णे-अस्मभ्यम्' भने १५ 'धम्ममाइक्ख ' -धर्ममाचक्ष्व' भनी पहेश ४. ॥२५॥
સૂત્રાર્થ –કદાચ કેઈ નવયૌવના સ્ત્રી વિવિધ વસ્ત્ર અલંકારે ધારણ કરીને સાઇની પાસે આવીને એવી વિનંતી કરે કે “હે સંસારમયથી રક્ષણ કરનારા મુનિ ! હું સંસારથી વિરક્ત થઈ ગઈ છું. હું સંયમની આરાધના કરીશ. આપ મને ધર્મોપદેશ કરો” તે પણ સાધુએ તેના વચનમાં • श्रद्धा भूवी को नही.
ટીકા-કોઈ નવવના સ્ત્રી વિવિધ આભૂષણે તથા સુંદર વસ્ત્રો વડે બનીઠનીને સાધુની સમીપે આવે અને કપટપૂર્વક આ પ્રકારનાં વચને બોલે કે “મને આ સંસાર પર વૈરાગ્ય આવી ગયેલ છે. મારે પતિ મારી સાથે પ્રતિકૂળ આચરણ