Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्रे मूलम्-वस्थाणि य में पंडिलेहेहि अन्नं पानं च आहराहित्ति।
गंधं च रओहरणं च कासवगं च मे समाजाणाहि॥६॥ छाया--वस्त्राणि च मे प्रत्युपेक्षस्व अन्नं पानं च आहर इति। ।
गन्धं च रजोहरणं च बाश्यपं च समनुजानीहि ॥६॥ अन्वयार्थः-(वस्थाणि ये पडिलेदेहि) वस्त्राणि मे प्रत्युपेक्षस्थ-नवीन वस्त्र मानय (अन्नं पानं च आहराहित्ति) अन्नं पानं चाहर-आनय (गंधं च रजोहरणं च) गन्धं कर्पूरादिकं रजोहरणं चानय (मे कासगं च) मे-गदथै काश्यप-नापितं
(समणु नाणाहि) समनुजानीहि सम्पगजानीहि अत्रागमनार्थमाज्ञां कुरु आन: येत्यर्थः ॥६॥
. शब्दार्थ-वस्थाणि मे पडिलेहेहि-वस्त्राणि मे प्रत्युपेक्षस्व' हे साधो! मेरे लिये नये वस्त्रों लायो। 'अन्नं पान च आहराहित्ति-अन्नं पानं चाहर' मेरे लिये अन्न और पानी का प्रबन्ध करो 'गंधं च रजोहरणं चगन्धं च रजाहरणं च' मेरे लिये कपूर आदि सुगन्ध पदार्थ और रजोहरण लावो 'मे कासवगं च-मे काश्यपंच' मेरे केश निकालने के लिये नायी को 'समणुजाणाहि-समनुजानीहि' यहां आने की आज्ञा दो ॥६॥". ... अन्षयार्थ-मेरे वस्त्रों की देखभाल करो, नवीन वस्त्र लाओ। मेरे लिये अन्न पानी लाओ। कपूर आदि सुगंध लाओ, रजोहरण-धूल झाड़ने का साधन लाओ।नाई वुलालाओ, इत्यादि प्रकार से आदेश करती हैं।६।।
शहाथ-'वत्थाणि मे पडिलेहेहि-वन णि में प्रत्युपेक्षस्व साधा। भा। सोनी ममा ४२। भने भा२। माटे नवा पत्रो सावो 'अन्नं पानं च, भादाहित्ति-अन्नं पानं चाहर' भारे भागना पाणीनी सब ४१. 'गंधं च रजोहरणं च-गन्ध' च रजोहरणं च' भारे भाटे ४५२ विगैरे सुगन्धित पहाय भने M] (साप२७) सा. 'मे कासवग च-मे काश्यपकं च' भा। डेरा Girl माटे भने 'समणुजाणाहि-समनुजानीहि' मापानी गाज्ञा माया
। सूत्रा--भारा स्रॉनी समाणे सो, भारे भाटे नवा ४५i as आवा. * મારે માટે ખાદ્ય અને પેય સામગ્રીઓ લઈ આવે, કપૂર આદિ સુગંધી દ્રવ્ય
લાવો, ઘરની રંજ વાળવા માટે રજેડરણ (સાવરણી) લઈ આ મારા કેશ કાપવા માટે નાઈને બેલાવી લા ઈત્યાદિ આદેશે તે કરે છે. છે ૬