Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૨
सूत्रकृतागसूत्रे
किमपि अन्यदेव कार्य कुर्वन्ति । यन्मनसा चिन्तितं तन्न ब्रुते । यद्वते तन्न कुर्वन्ति किन्तु सर्व विपरीतमेव समाचरन्तीति भावः-
'म्हा' तस्मात् 'वहुमायाओ इथिओ' बहुमायाः स्त्रियः इति 'गच्ची' ज्ञात्वा 'भिक्खू' भिक्षुकः 'ण सद्दह' न श्रधीत वासु श्रद्धां न कुर्यात् ॥ २४ ॥ मूलम् - जुबइ सणं ब्रूया विचिंत्तलंकारवत्थगाणि परिहिता । विरतो चरिहं रुखं धम्माइख णे भयंतारो ॥२५॥ छायाः युवतिः श्रमणं यात् विचित्रालंकारवस्त्राणि परिधाय ।
:
विरता चरिष्याम्यहं क्षं धर्ममाचक्षत्र नः सत्रातः ॥ २५ ॥
अपने अत्यन्त गभीर मन से कुछ और ही सोचती है। श्रुतिसुखद, वजनों से कुछ और ही कहती है और कर्म से कुछ और ही करती है । जो मन से सोचती है सो कहती नहीं और जो कहती है सो करती नहीं | यह सब विपरीत ही आचरण करती हैं ।
अतएव स्त्रियां बहुत मायाचारिणी होती हैं ऐसा जानकर साधु उन पर श्रद्धा ने करे ।
यहां लौकिक वचन भी कह देने चाहिए ||२४||
शब्दार्थ - - ' जुत्र - युवतिः' कोई युवावस्था संपन्न स्त्री 'विचित्तालंकारवत्यगाणि परिहिता - विचित्रालंकारवस्त्राणि परिधाय' चित्रवि चित्र अलङ्कार और वस्त्र पहनकर श्रमण के समीप में आकर 'लमणं बूवा-श्रमणं ब्रूयात्' साधु से कहे कि 'जयंता - हे भगवातः ' हे अघ से रक्षण करने वाले सावो ! 'अहं चित्ता - अहं विरता' में अब
સનમા જેવુ વિચારે છે તેવુ' કહેવ ને બદલે જુદું' જ કઇક કહે છે, વળી તે મતમાં જેવું વિચારે છે અથવા વાણીથી જેવું કહે છે, તેના કરતાં જુદા જ પ્રકારનુ` આચરણ કરે છે.
આ પ્રકારનું સ્ત્રિઓનુ વર્તન હૈયા છે. તે કારણે શ્રિયાને માચાચારિણી કહી છે. તેથી મુનિએ સિએને માયાચારિણી સમજીને તેમના પર બિલકુલ શ્રદ્ધા રાખવી જોઇએ નહી. ૨૪
शब्दार्थ - 'जुवइ - युवति.' युवावस्थावजी अ स्त्री 'विधित्तालंकारवत्थ:-' गाणि परिहित्ता - विचित्रालकारवस्त्राणि परिघाच' भित्र विचित्र असर भने वस्त्रो पडेरीने श्रभधुनी पासे भावीने 'समणं बूबा - श्रमण ब्रूयात्' साधुने -भयंतारो - हे मचत्रात' हे लयची रक्षा १२मार साधो । 'अहं विरता