Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
वोधिनी टीका. ध्रु. अ. ४ उं. १ स्त्रीपरीषंह निरूपणम्
२४५
पदम् अवसन्नपार्श्व स्थसंसक्तयथाछंदानां ग्राहकम् पञ्चप्रकारा अपि कुशीलादयो वचने एव चतुरा भवन्ति न तु धर्मानुष्ठाने, स्वानुष्ठितमेव मार्ग मोक्षसंयमयोनिंaft प्रवदन्ति । ते वाणीमात्रेणैव वयं साधव इति ब्रुवते, न तु तेषां कुशीलानाम् ऋद्धिरससातगौरवजालग्रस्तानाम् शिथिलविहारिणां, सदनुष्ठानजनितं वीर्य ते वाचा सामर्थ्यं स्वान्तर्धारयन्ति । ते द्रव्यलिङ्गधारिणो वाणीमात्रेणैव साधवः, न तु संयमाचरणमयुक्ताः इति ॥ १७ ॥
मूलम् -सुंद्धं खइ परिसाए अह रहस्संमि दुकेडं करे | जाणंति य णं तहीविदा माइले महासढेऽयति ॥१८॥ छाया - शुद्धं रौति परिषदि अथ रहसि दुष्कृतं करोति ।
जानन्ति च तथाविदो मायावी महाशठोऽयमिति ॥ १८ ॥
वचन मात्र के ही शूरवीर हैं कर्त्तव्य के नहीं 'ऋद्धि गौरव, रसगौरव और सात गौरव के जाल में फँसे हुए, शिथिलाचारी कुशीलों के अन्तर में सदनुष्ठान द्वारा जनित वीर्य - सामर्थ्य नहीं होता । वे द्रव्यलिंगधारी वाणी मात्र से ही साधु हैं । संयम का आचरण न करने के कारण उन्हें साधु नहीं कहा जा सकता ||१७||
शब्दार्थ - - ' परिसाए- परिषदि' वह कुशील पुरुष सभामें 'सुद्धं रवह - शुद्धं रौति' अपने को शुद्ध कहता है 'अह - अथ' परंतु 'रहस्संमिએજ મેાક્ષના માગ છે. પરન્તુ કુશીલ પુરુષો વાણીશૂરા જ હાય છે તે ધર્માનુષ્ઠાનમાં શા હૈ।તા નથી.
यांय अारना शिथिताथारी थे। उद्या छे. - (१) अवसन्न, (२) पार्श्वस्थ (3) संसक्त, (४) यथाछन् भने (4) शी. ते शिथिलायारीओ मोसवामां જ શૂરા હોય છે, ધાર્મિક અનુષ્ઠાને આચરવાના સામર્થ્યથી તેએ રહિત હાય છે. તેઓ જે માને અનુસરતા હાય છે તે માને પેાતાના આચીણુ સાગને જ સયમ અને મેાક્ષના માગ કહે છે. તેઓ માત્ર મેાલવામાં જ શૂરા હાય છે, કન્યમાં શૂરા હાતા નથી.ઋદ્ધિગૌરવ, રસગૌરવ અને માતાગૌરવની જાળમાં ફસાયેલા તે શિથિલાચારી કુશીલાના અન્તરમાં સદअनुष्ठानद्वारा नित वीर्य (सामर्थ्य) तो सहभाव होतो नथी. ते द्रव्यલિંગધારી સાધુએ નામના જ સાધુ છે, સંયમનુ... આચરણ ન કરવાને કારણે ખરી રીતે તેા તેમને સાધુ કહી શકાય જ નહી. ૫૧૭ણા
शब्दार्थ- परिखाए- परिषदि ' घोताने शुद्ध कुडे छे. 'अह - अथ'
सुशील पु३ष सलाभां 'सुद्धं रखति - शुद्धं रौति' २'तु 'रहस्संमि - रहसि ' येान्तमां 'दुक्कड