Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीपहनिरूपणम् २२७. , अन्वयार्थ:-(तम्हा)-तसमतु. यस्मात् -स्त्रीमंपोंनेष्टः तस्मात् (विसलि ब. कंटगं) विषलिप्तमिव कंटक (नच्चा) ज्ञात्वा (इत्थी बज्मए) स्त्रीवर्जयेत् स्त्रिणां त्यागः कर्तव्यः (वसवत्ती) वशवर्ती स्त्रीणाम् (ओए कुलानि) ओजः-एका खुलानि एकः स्त्रीगृहं गत्वा धर्मम् 'आघाते' आख्याति उपदिशति (से वि) सोपि (ण) न (णिग्गथे) निर्ग्रन्थः साधुन भवतीति ॥११॥ ___टीका-यस्मात् स्त्रीणां संबन्धी विषमफलदायी तम्हा' तस्मात् कारणात् 'इत्थी' स्त्रीः 'वज्जए' वर्जयेत् तया संथासं शब्दाद्यालापमपि वर्जयेत् । 'विसलिबि' विपलिलमपि 'कंटकं वा कच्चा' कण्टकर ज्ञात्वा यथा विपलिप्तः कण्टकः कार्य मविष्टः सन् अनर्थ करोति तद्वत् । तत्रापि विषाक्तकण्टकस्य शरीरसंबन्धात् , स्त्रीणान्तु स्मरणादेव दुःखं भवतीत्यनयोरेको निर्विशेषो विशेपश्च । वली" स्त्रियों के वशमें रहनेवाला पुरुष 'ओए कुलाजि-ओजः कुलानि अकेला गृहस्थ के घर में जाकरधर्म का कथन करता है 'से वि-खोऽपि' वह भी 'ण णिमये-न निन्धः ' निर्ग्रन्थ नहीं है ॥११॥
अन्वयार्थ-इस कारण साधु स्त्री को विष से लिप्त कण्टक समझकर उनका त्याग कर दे। जो स्त्री का वशवी होकर अक्षता अकेली स्त्री के घर में जाकर धर्म का उपदेश करता है छह भी निन्ध नहीं है॥१२॥
टीकाथ---योकि स्त्रियों का संसर्ग विषम फल उत्पन्न करता है, इस कारण स्त्रियों से दूर ही रहे। उनके साथ निवास एवं वार्तालाप आदि से भी बचता रहे । साधु स्त्री को विधा लियत कांटा समझे। विषलिप्त झांटा शरीर प्रविष्ट होकर अनर्थ उत्पन्न करता है। इसी प्रकार स्त्रियां भी अनर्थजनक हैं । विषलिप्त कण्टक तो तभी अनर्थपशवी' नियाने १२ २३वाणी- ३३५ 'ओए कुलाणि-एक. कुलानि' 78स्थन ३२ ४४ सी मनुं थन ३२ छे. 'सेशि-सोविएते ५५ 'ण जिग्गथे -न निम्रन्थः' नियन्य नथी. ॥११॥
સૂત્રાર્થ–આ કારણે સાધુએ વિષથી લિસ કાંટાની જેમ સ્ત્રીને ત્યાગ કરે જોઈ એ. જે સાધુ સ્ત્રીને અધીન થઈને એકલે કે ઘરમાં પ્રવેશ કરીને તે ઘરમાં એકલી રહેતી સ્ત્રી પાસે જઈને ધર્મને ઉપદેશ આપે છે, તે સાધુને નિન્ય કહી શકાય નહીં. ૧૧
ટીકાથ–-સ્ત્રિઓને સંસર્ગ અનર્થનું મૂળ ગણાય છે, તે કારણે સાધુએ ઝિઓથી દૂર જ રહેવું જોઈએ. તેણે તેમની સાથે નિવાસ પણ કરે નહીં - અને વાર્તાલાપ પણ કરવો નહીં. સાધુએ સ્ત્રીને વિશ્વલિત કાંટા સમાન ગણવી જોઈએ. જેવી રીતે વિશ્વલિત કાંટે શરીરમાં ભોંકાય, તે અનર્થ ઉત્પન્ન કરે