Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५२
सूत्रकृतासूत्रे
किंबहुना सम्बन्धिनीभिरपि स्त्रीजातिभिः सह संपर्को न विधातव्य इत्याह सूत्रकारः - अविधूवरा' इत्यादि । मूलम् - अविधूयराहिं सुहाहिं धोईहिं अदुवं दासीहिं । महंतीहिं वा कुमारीहिं संर्थवं से न कुंजी अणगारे ॥ १३ ॥ छाया - अपि दुद्दिदभिः स्तुपाभिः धात्रीभिरथवा दासीभिः । महतीभिर्वा कुमारीभिः संस्तवं स न कुर्यादनगारः ॥ १३॥ अन्वयार्थ :- (अणगारे) अनगारः (अविधूयराहि) अपि दुहितुभिः (सुहाहि ) स्नुषाभिः - पुत्रवधूभिः (घाईहिं) धात्रीभिः (अदुव) अथवा ( दासीहि ) दासीभिः
1
नहीं करतीं । ये पुरुष के तरल हृदय में प्रवेश करके क्या क्या अनर्थ नहीं करतीं' ॥१२॥
अधिक क्या कहा जाय सुनि को अपनी संबंधी भी स्त्री जाति के साथ संपर्क नहीं करना चाहिये, यह सूत्रकार कहते हैं- 'अविधूयराहिं' इत्यादि ।
शब्दार्थ - 'अणगारे - अनगार' साधु 'अविधूय राहि-अपि दुहि तृभिः' अपनी कन्याओं के साथ 'सुहाहिं - स्नुषाभिः पुत्रवधुओं के साथ 'घाइहि - धातृभिः' दूध पीलाने वाली धाइयों के साथ 'अदुव-अथवा ' अगर 'दासीहिं- दासीभिः' दासियों के साथ 'महतीहि महतीभिः' अपने से अधिक उपरवाली स्त्रियोंके साथ 'ना कुमारीहिं- वा कुमारीभिः' अथवा कुमारी के साथ 'से- सः अनगारा ' वह साधु 'संयंत्र - संस्तवम्' परिचय 'न कुज्जा - न कुर्यात् न करे ॥१३॥
પશુ પુરુષ પર વિશ્વાસ રાખતી નથી. તે પુરુષના સરળ હૃદયમાં પ્રવેશ કરીને કયા ક્યા અનર્થા કરતી નથી? ’!!ક્રા
અધિક શું કહું? મુનિએ પેાતાની સસારી સધી એવી સ્ત્રીજાતિ સાથે પણ સપર્ક રાખવા જોઇએ નહી. એજ વાત સૂત્રકાર હવે પ્રકટ કરે छे -- 'अविधूयराहि' धत्याहि
शब्दार्थ' - 'अणगारे - अनगार.' साधु 'अविधूयराहिं अपि दुहितृभिः' पोतानी ४न्या साथै 'सुहाहिं - स्नुषाभिः ' पुत्रवधूनी साथै ' धाइईि - धातृभिः ' दूध पिवराबनारी धार्धनी साथै 'अदुव- अथवा' अगर 'दासीहि - दाखीभिः ' हासीनी साथै 'महतीहि - महतिभिः' पोतानाथी भोटी ('अरनी खीनी साथै 'वा कुमारीहि-वा - कुमारीभिः' अथवा कुमारीनी साथै 'से अणगारे - सः अनगार.' ते साधु 'संथ - सस्त्रवम्' पश्यिय 'न कुजा - न कुर्यात् ' ८ ४३.
॥१३॥