Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. थु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम्
રક
मासाद्य न कुर्यात् । स्त्रीणां सहवासो न कर्त्तव्यो नरकपातपापभयाद्विभ्यता मोक्षाभिलाषेणा पुरुषेणेति महौषधरूपोऽयमुपदेशः ॥ १३ ॥
पुनरप्याह सूत्रकारः -- ' अतु पाइणं च' इत्यादि । मूलम् - अर्दु पाईणं च सुहीणं वा अप्वियं देहु एया होइँ । गिद्धी सर्वा कोमेहिं रक्खणपोसणे मस्सोऽसि ॥१४॥ छाया -- अथ ज्ञातीनां सुहृदां वा अभियं दृष्ट्वा एकदा भवति । गृद्धाः सक्ताः कामेषु रक्षण-पोषणे मनुष्योऽसि ॥१४॥
चाहिए । जो पुरुष नरक में गिरने से डरता है और मुक्तिका अभिलाषी है, उसके लिए यह उपदेश महान औषध के समान है ||१३|| सूत्रकार पुनः कहते हैं- 'अदु वा नाइणं च' इत्यादि ।
शब्दार्थ - - ' एकया - एकदा ' किसी समय 'दहु-दृष्ट्वा ' एकान्त स्थानमें स्त्रीकेसाथ बैठे हुए साधुको देखकर 'नाईणं सुहीणं वा ज्ञातीनां सुहृदां वा' उस स्त्रीके ज्ञातिको तथा उसके सुहृदों को 'अनियं होइ -अप्रियं भवति' दुःख लगता है और वे कहते हैं कि 'सत्ता कामेहिं गिद्धा - सत्त्वाः कामेषु वृद्धा:' जैसे अन्य जन काममें आसक्त हैं इसी प्रकार यह साधु भी आसक्त है 'रक्खणपोसणे - रक्षणपोपणे' और भी कहते हैं कि तुम इस स्त्री का भरणपोषण भी करो क्योंकि 'मनुस्सोसिमनुष्योऽसि तूं इसका मनुष्य है ॥ १४॥
સાથે કદી પણુ અને કયાંય પણ ચેડા કે અધિક પરિચય અથવા સર્હવાસ, કાઇપણ કારણે કરવા જોઇએ નહી', જે પુરુષ નરકગતિમાં જવાથી ડરે છે અને મેાક્ષની અભિલાષા રાખે છે, તેને માટે તે આ ઉપદેશ મહાન ઔષધિ समान छे. ॥१३॥
भागण यासतां सूत्रभर मेवात अटरे छे छे - 'अदु नार्हण' त्याहि शब्दार्थ—'एकया-एकदा ' अर्थ समये 'दठु-दृष्ट्वा' अंतस्थानभां स्त्रिनी साथै मेठेला साधुने लेने 'नाईणं सुहीणं वा हातीनां सुहृदां वा' ते खीना ज्ञातीनाने अथवा स्नेहिनोने 'अमिय होइ - अप्रियं भवति' हाम लागे छे भने तेथेोवा भाडे छे - 'सत्ता कामेहि गिद्धा ' -सत्वाः कामेषु વૃદ્ધા:' જે પ્રમાણે અન્યજનો કામમાં આસક્ત છે, તેજ પ્રમાણે આ સાધુ પણુ अभभां आसक्त छे. 'रक्खणपोसणे-रक्षणपोपणे' तेभन भी पशु तमे मा स्त्रीनु' लधुषभ - 'मणुस्सोसि - मनुष्यो सि' तु मा खीनो पु३ष हो. ॥१४॥