Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२६
सूत्रकृताङ्गसूत्रे भवसि । एवं एवं पूर्वोक्तरूपेण । 'विवेगं विवेक स्वानुष्ठानस्य 'आदाय' आदायप्राप्य । 'दविए द्रव्यो मुक्तिगमनयोग्यः साधुः तस्मिन् द्रव्ये 'संबासः स्त्रीभिः सह एक स्थाने स्थितिः। 'नधि कप्पए' नैव कलाते एकनरयाने नैव विष्ठेदिति ॥१०॥ . स्त्री संबन्धजनितदोषानुपदर्य उपसंहारमाह शुत्रकार- 'तम्मा उ बजए इत्थी' इत्यादि । मूलम्-सन्हा उ बनेन इत्थी बिललितं व कंटा नचा। .. ओ कुलाणि वसती आपाते ण से विणिगंथे॥११॥ . छाया-तस्मात्तु वर्जयेत्स्त्रीः विपलिशामिव कण्टकं ज्ञात्वा ।
___ ओजः झुलानि वशवर्ती आख्याति न सोऽपि निग्रन्थः ।।११।। शाङ्गुल रहती है। परिताप करना पड़ता है। लया स्त्री परिवार आदि की चिन्ता से चिन्तित रहना पडता है ।
इस प्रकार विचार करके और अपने कर्तव्ध में तत्पर रहकर मोक्षगमन ‘प्त अभिलाषी साधु स्त्रियों के साथ एक स्थान में निवास करे ॥१०॥
अध्द स्म्रकार स्त्री सम्पर्क से उत्पन्न होने वाले दोषों को दिखलाकर उपसंहार करते हैं-'तम्मा बजए इस्थी' इत्यादि । __ शब्दार्थ-तरूहा-लस्मात्' इसलिये 'विलितंशि-कंटगंविलिप्तमिव कंटक' जीको विषसे लिप्त कंटक के तुल्य बच्चा-ज्ञाया' जानकर 'इत्थी वजए-स्त्रीः वर्जयेत्' ही संसाको लाधु वर्जित करे 'बलवती-शપણ ભૂલી ગયા છે. તે પરિવારવિષ્યક પ્રવૃત્તિઓમાં જ તમે લીન રહે છે અને પરિવારવિષયક ચિંતાએ જ તમને વ્યાકુલકરતી રહે છે. તેથી તમારે પરિતાપ સહન કરે પડે છે અને સ્ત્રી આદિ પરિવારની ચિન્તાથી જ તમારું ચિત્ત ઘેરાયેલું રહે છે
આ પ્રકારને વિચાર કરીને કર્તવ્યપરાયણે સાધુએ મોક્ષપ્રાપ્તિને એ અનુષ્ઠાનામાં જ પ્રવૃત્ત રહેવું જોઈએ. તેણે સ્ત્રીઓની સાથે એક જ સ્થાનમાં निवास ४२व न नडी-बीना : सेव नही ॥१०॥ . . .
હવે સૂત્રકાર સ્ત્રીસંપર્ક દ્વારા ઉત્પન્ન થતા દે પ્રકટે કરે છે ? 'तम्हा उ वज्जए इत्थी' त्या. Avt.--'तन्हा-तस्मात्' मे २jथी 'विसलित्तं विकटगं-विषलिप्तमिव कंटकम मिया विषयी ४२४१ये टानीभ 'नचा-ज्ञात्वा' oneta 'इत्यी धज्जए-त्रीः वर्जयेत्' श्रियाना AAPAL साधु या ४२२। 'वसवत्ती