Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६०
सूत्रकृताङ्गसूत्रे
टीका- भो भो अन्यतीर्थिकाः बीजोदकाद्युपभोगेन मोक्षो भवतीति मन्यमानाः । तथा सावधपूजां मोक्षकारणं मन्यमानाः पूजापतिष्ठापरायणा दण्डिनः शीथिकाचारिपार्श्वस्थादयः 'ए' एनम् = सर्वज्ञपतिपादितमोक्षमार्गम्, सुखेनैव सुखं जायते इत्यादि असदाय हे न व्यामोहिता भवथ, 'अवमन्नंता' अवमन्यः मानाः= तिरस्कुर्वाणाः 'अप्पेण' अल्पेन चैपयिकसुखेन 'बहु' बहु=अधिकं सर्वतः श्रेष्ठं मोक्षसुखं, 'मापा' मा लुम्पथ = अत्यल्पचैपथिकसुखेच्छया सावागारवादि सुखलिप्स्या वा निरतिशयं मोक्षं सुखं मा तिरस्कुरुत । विषयसुखप्राप्त्या कामोद्रेक एव स्यात् । ततश्च चित्तास्वास्थ्यं न पुनः समाधेरुद्भवः, तदभावात् कुतो मोक्षाशा । अपि च- 'एक्स' एतस्य मोक्षविपरीतपक्षस्य ' अमोक्खाय' पडेगा जैसे स्वर्ण की उपेक्षा करके लोह के भार को वहन करनेवाले को करना पडता है ॥ ७ ॥
टीकार्थ--हे अन्घतीर्थिको ! बीज और सचित्त जल आदि के उपभोग से मोक्ष प्राप्ति माननेवालो ! सावध पूजा को मोक्ष का कारण माननेवालो | पूजा प्रतिष्ठा में परायणो ! दण्डियो ! शिथिलाचारी पार्श्वस्यो ! सुख से ही- सुख की प्राप्ति होती है, इस प्रकार के दुराग्रह से भ्रान्ति के शिकार होकर आप लोग सर्वज्ञ प्ररूपित मोक्षमार्ग की अवगणना करते हैं । परन्तु अल्प तुच्छ वैषयिक सुख के लिए अधिक अर्थात् श्रेष्ठ मोक्षसुख को मत गंमाओ । अत्यन्त अल्पविषय सुख की इच्छासे निरतिशय मोक्षसुख का तिरस्कार न करो । विषयसुख की प्राप्ति से काम का उद्रेक ही होगा । उससे चित्त अस्वस्थ बनेगा
પશ્ચાત્તાપ કરવા પડશે કે જેએ પશ્ચત્ત'પ સેાનાની ઉપેક્ષા કરીને લે ઢાના ભાર વહન કરનારને કરવે પડે છે. રાણા
ટીકા — અન્યતીથિકા । બીજ અને સચિત્ત જલ આદિના ઉપભાગથી માક્ષ પ્રાપ્ત થાય છે, એવું માનનારા હૈ પૂજા પ્રતિષ્ઠામાં લીન રહેનારા અજ્ઞાની से. ! हे हंडीओ!! हे शिथिलायारी थे । सुख द्वारा ४ सुमंती प्राप्ति थाय છે, એવા દુરાગ્રહ તથા ભ્રામક ખ્યાલને ભેગ બનીને તમે સર્વજ્ઞ પ્રરૂપિત મેક્ષમાર્ગની અવગણના કરી રહ્યા . પરન્તુ ૯૫ (તુચ્છ) વૈષયિક સુખને ખ તર અધિક સુખના સર્વેřત્તમ મેક્ષસુખને-ત્યાગ કરવે જોઇએ- નહી.. અત્યન્ત અલ્પ વિષયસુખ ભાગવવાને માટે નિરતિશય મેાક્ષસુખને તિરસ્કાર કરવે ઉચિત નથી. વિષયસુખની પ્રાપ્તિ દ્વારા કામના ઉદ્રેક જ થાય છે– મણુસ વાસનાઓને અધિકને અધિક ગુલામ ખનતે જાય છે, તેથી ચિત્તની