Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९६ . ............. ................ सूत्रकृताङ्गसूत्रे करणानुष्ठायिनः साधोः अवश्यमेव भवतीत्यहिंसाया मोक्ष एव फलं व्यवस्थित . भवतीति भावः ॥२०॥ . संपूर्णस्य तृतीयाध्ययनार्थस्योपसंहारं कुर्वन्नाह सूत्रकारः
मूलम्-इमं च धम्ममादाय कासवेण पवेइयं । । कुजा भिक्खू गिलाणस्त अगिलाए समाहिए ॥२१॥ छाया-इमं च धर्ममादाय काश्यपेन पवेदितम् ।
कुर्याद्भिक्षुग्लानस्याग्लानतया समाहितः ॥२१॥ मुक्ति प्राप्त होती है। समस्त कर्मों का उपशम हो जाना शान्ति और क्षय हो जाना मुक्ति है।
आशय यह है कि पूर्वोक्त सर्वविरति का पालन करने वाले और चरणकरण क्रिया का अनुष्ठान करनेवाले साधु को अवश्य मोक्ष प्राप्त होता है। इस प्रकार यह सिद्ध हो जाता है कि अहिंसा की आराधना का फल मोक्ष है॥२०॥ . अब सम्पूर्ण तृतीय अध्ययन का उपसंहार करते हुए सूत्रकार कहते हैं--'इमं च धम्ममादाय' इत्यादि .. शब्दार्थ-'कासवेण पवेयं-काश्यपेन प्रवेदितम्' काश्यपगो. श्रीभगवान् महावीर स्वामी के द्वारा कहे हुए 'इमं च धम्म मादाय-इम च धर्ममादाय' श्रुतचारित्र रूप इस धर्म को स्वीकार करके 'समाहिएसमाहितः समाधियुक्त 'भिक्खू-भिक्षुः साधु 'अगिलाए-अग्लानतया' પ્રાપ્તિ થાય છે. સમસ્ત કર્મોને ઉપશમ થઈ જવાથી તેને શક્તિ પ્રાપ્ત થાય છે અને સમસ્ત કર્માને ક્ષય થઈ જવાથી તેને મુક્તિ પ્રાપ્ત થાય છે.
આ સમસ્ત કથનને ભાવાર્થ એ છે કે સર્વવિરતિનું પાલન કરનારા અને ચરણકરણ ક્રિયાનું અનુષ્ઠાન કરનારા સાધુને અવશ્ય મોક્ષ પ્રાપ્ત થાય છે. આ રીતે એ વાત સિદ્ધ થાય છે કે અહિંસાની આરાધનાનું ફલ મેક્ષ છે. ૨૦
હવે ત્રીજા આખા અધ્યયનને ઉપસંહાર કરતા સૂત્રકાર કહે છે કે. . 'इमं च धम्मादाय प्रत्याहि
शा-'कासवेणं पवेइयं-काश्यपेन प्रवेदितम्' श्ययात्री सापाम् भावी वामीना वास 'इमंध धम्ममादाय-इमं च धर्ममादाय श्रुतयारित्र. ३५ धमना २४२ ४ीने 'समाहिए-समाहितः' समाधियुत 'भिक्खू-भिक्षु.'