Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः १९३. किमधिकं परिग्रहणम् । तथा मैथुनाद्यपि सर्वथैवोत्सृजेत् । एतेषां मोक्षविघातकतया एभ्यो द्रत एव चरेत् । एतान् परित्यजेदिति भावः ॥१९॥ ___अहिंसाव्रतं सर्वतः श्रेष्ठतरम् , तदन्यत्सर्वं तस्यैवाङ्गभूतमित्यहिंसायाः सर्वतः' : श्रेष्ठत्वं दर्शयति सूत्रकारः-'उड्डमहे' इत्यादि। मूलम्-उड्डसहेतिरियं वा, जे केई तस-थावरा ।
सर्वत्थ विरतिं कुजा, "संतिनिवाणमाहियं ॥२०॥ छायाः--ऊर्ध्वमस्तिर्यग्वा ये केचित् सस्थावराः ।
सर्वत्र विरतिं कुर्यात् शान्तिनिर्वाणमाख्यातम् ॥२०॥ सर्वथा त्याग कर दे। यह लय दुष्कृत्य मोक्ष के विघातक हैं, अतएव इनसे दूर ही रहे ॥१९॥ ___ अहिंसा व्रत खथ व्रतों में प्रधान है । अन्य व्रत उसी के अंग हैं। अतएव सूत्रकार अहिंसा की सर्वश्रेष्ठता को सूचित करते हुए कहते है-'उड्हमहे' इत्यादि।
शब्दार्थ--'उर्दू-ऊर्ध्वम्' ऊपर 'अहे-अधः' नीचे 'तिरिय वातिर्यग् या' अथवा तिरछा 'जे केई तसथावरा-ये केचन, प्रसस्थावरा' जो कोई, अस और स्थावर प्राणी है 'लम्वत्थ-लवत्र' सर्व कालमेंबिरति-विरतिम्' विरति अर्थात उनके नाशसे निवृत्ति 'कुज्जा-कुर्यात, करनी चाहिये 'संतिनिव्वाणमाहियं-शांतिनिर्वाणमाख्यातम्' ऐसा करने से शांतिरूपी निर्वाण पदकी प्राप्ति कही गई है ॥२०॥ . તેણે મિથુન રાદિ દુષ્કૃત્યોને પણ પરિત્યાગ કરવો જોઈએ, કારણ કે આ દુષ્ક મોક્ષના વિઘાતક છે. તેથી સાધુએ સદા તેનાથી દૂર જ રહેવું જોઈએ ૧લ
સઘળાં વ્રતોમાં અહિંસાવ્રત પ્રધાન છે. અન્યત્ર તેનાં અંગરૂપ છે. તેથી હવે સૂત્રકાર અહિંસાની સર્વશ્રેષ્ઠતાનું પ્રતિપાદન કરે છે.
__'उड्ढमहे' त्याह'शहा – 'उड्ढ-ऊर्ध्वम्' ५२ 'अहे-अधः' नीय 'तिरिय वा-तिर्यग् षा' अथवा ति२७. 'जे केई तसथावरा-ये केचन सस्थावरा जीवाः ।त्रस भने स्था१२ प्राण छ 'सव्वत्थ-सर्वत्र' स भा 'विरति-विरतिम्' वितिः मात् तमना नाशथी निवृत्ति 'कुज्जा-कुर्यात्' ४२वी नये 'संतिनिव्वाणमाहिये-शांतिनिर्वाणमाख्यातम्' मे ४पाथी शांति३५ निवा! पदमी प्राप्ति ४स छे. ॥२०॥
सू० २५