Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् स्त्रियः व्यामोहोपायमपि । 'जहा' यथा 'एगे' एके 'भिक्खुणो' भिक्षुकाः 'लिस्संति' 'श्लिष्यन्ति । विवेकिनोऽपि साधवः तथाविधकर्मोदयात् तस्याः संगं कुर्वन्तीति ॥२॥ मूलम्-पासे भिंसं णिसीयति अभिक्खणं पोलवेत्थं परिहिति।
" कायं अहे वि दंसंति बाहू उद्ध, कखमणुध्वजे ॥३॥ ..., छाया-पार्श्वे भृशं निवीदन्ति अभीक्ष्णं पोषवस्त्रं परिदधाति ।। - कायमधोपि दर्शयति बाहुमुद्धृत्य कक्षामनुव्रजेत् ॥३॥
अन्वयार्थः-(पासे) पार्श्व साधोः समीपे (भिसं) भृशमत्यर्थम् (निसीयंति) उपविशन्ति (अभिक्खग) अभीक्षण-निरन्तरं (पोसवत्थं ) पोपवस्त्रं कामोद्दीपककरने का ऐसा उपाय भी जानती है, जिलले विवेकशील साधु भी उनका संसर्ग करने को उद्यत हो जाते हैं ॥२॥ ५. शब्दार्थ--'पासे-पावे' साधुके निकट 'भिस-भृशम् ' अत्यन्त 'णिमीयंति-निषीदन्ति' बैठती है 'अभिक्खणं-अभीक्षणम् ' निरन्तर 'पोसवत्थं-पोषवस्त्रम्' कामोत्तेजक सुन्दर वस्त्र ‘परिहिती-परिधति' पहिनती है 'अहे वि कार्य-अधोपि कायम्' शरीर के नीचे के भागको भी 'दंसंति-दर्शयन्ति' दिखलाती है 'याहू उद्धटु-बाहुमुद्धृत्य तथा भुजा को उठाकर 'कक्खमणुव्वजे-कक्षामनुव्रजेयुः' काख दिखाकर साधुके सामने जाती है ॥ ३॥
अवधार्थ- साधु के समीप में चार बार जंघा आदि उघाडकर उसे दिखलाती हुई बैठनी हैं कामोद्दीपक बस्त्र पहनती हैं शरीर के વિવેકશીલ સાધુને પણ પિતાને સંસર્ગ કરવાને લલચાવી શકે છે. તેની કિપટજાળમાં ફસાઈને ભલભલા સાધુઓ સંયમભ્રષ્ટ થઈ જાય છે. જરા - તે સ્ત્રિઓ સાધુને માહિત કરવા માટે શું શું કરે છે, તે હવે સૂત્રકાર બતાવે છે
शहाथ-पासे-पावें। साधुनी सभी 'भिस-भृशम्' अत्यन्त 'णिसी यन्ति -निपीदन्ति' मेसे छे. 'अभिक्खण-अभीक्ष्णम्' मेशा 'पोसवस्थं-पोपवस्त्रम'
भाते१४ सु२ वर परिहिती-परिदधति' ५७२ 2. 'आहे वि काय-अधो पि कायम्' शरीरनी नीयना मायने ५५ 'दसति दर्शयन्ति' मताव छे. 'बाहूउद्धटु-बाह. मुद्धृत्य' तथा हाथ थे। शत 'कलमणुव्वजे-कक्षामनुव्रजेयुः' मनी ભાગ બતાવીને સાધુની સામે જાય છે. ૩
સૂત્રાર્થ તે પિતાની જાંઘ આદિ કાદ્ધિપક અંગે દબાય એવી રીતે બેસે છે, કામે દિપક વો ધારણ કરે છે, શરીરના ભાગને દેખાડે છે,
..