Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
__सूत्रकृतास्त्र मधोवस्त्र (परिहिति) परिदधति धारयति (अहे वि कार्य) अधोपि कार्य -कायाधोभागमपि (दंसंति) दर्शयन्ति (वाहूउद्धछु) वाहुमुद्धृत्य याहू ऊर्वीकृत्य (कक्खें) कक्षां च दर्शयन्ति (अणुव्यजे) अनुव्रजेयुः साध्वभिमुख व्रजेयुः गच्छेयुरितिं ॥३॥
टीका--'पासे' पार्श्व-समीपमागत्य 'भिसं' भृशमत्यर्थम् , अतिस्नेहमाविकुर्वत्यः । 'णिसीयंति' निषीदन्ति-विश्वासमुत्पादयितुमुपविशन्ति । 'पोसवरयं' पोषवस्त्रम् , कामोत्पादकं मनोज्ञमधो वस्त्रेम् । 'अभिक्खणे' अभीक्ष्ण, अनेकशः शिथिलादिव्याजेन । परिहिति' परिदधति, साधोव्यामोहनाय बद्धमपि वस्त्रं शिथिलीकृत्य पुनः पुनरपि बध्नन्ति । तथा-'अहे विकायं' अवकायमषि' अधाकायं जघनादिकं कामोद्दीपकम् । 'दंसंति' दर्शयन्ति-प्रकटयन्ति । तथा-'बाहु उद्धटु बाहुमुद्धृत्य कसं दर्शयन्ति च 'अणुव्बजे' अनुव्रजेयु -अनुकूलं स्वाभिप्रेतस्थलं व्रजेयुः-तों गच्छेयुरिति । स्त्रियाः साधूनां प्रतारणाय साधुसमीपमतिशयेन तिष्ठन्ति । तथानिरन्तरं-दृढमपि वस्त्रं शिथिलमिति कृत्वा पुनः पुनर्वघ्नन्ति । शरीरस्याऽपरभागं साधवे अधोभाग को दिखलाती हैं भुजाएं ऊंची करके, कांखों को दिखला. कर साधु के सामने जाती हैं ।।३।।
टीकार्थ--स्त्रियां साधु के समीप आकर अत्यन्त गाढा प्रेम प्रकट करती हैं। विश्वास उत्पन्न करने के लिए पास में बैठ जाती हैं, काम वर्द्धक मनोज्ञ वस्त्र को बार बार ढोला करने के मिष से ठीक करती हैं अर्थात् साधु को मोहित करने के लिए बंधे हुए वस्त्र को भी ढीला करके पुनः बांधती हैं । जया आदि शरीर के अंधो माग को दिखलाती हैं । काखों को दिखलाती हुई चलती हैं।
'तात्पर्य यह है कि साधुओं को ठगने के लिए स्त्रियां उनके पास पार घार आती हैं । कसकर पहने वस्त्र को भी ढीला करके बार बार અને સધુની સમક્ષ જઈને કંઈ પણ નિમિત્તે ભુજાઓ ઊંચી કરીને કારણે (Anal)तुं प्रहशन रे छ.
ટીકાર્થસિએ સાધુની પાસે જઈને તેમના પ્રત્યેના પિતાનો ગઢ પ્રેમ પ્રકટ કરે છે, વિશ્વ સ ઉત્પન્ન કરવાને માટે તે સાધુની પાસે જઈને બેસી જાય છે. સાધુની કામવાસનાને પ્રજવલિત કરવા માટે તે શરીરને ચુત પણે બાંધેલા કે વી ટેલા વસ્ત્રને ઢીલું કરીને ફરી બાંધે છે. જાંઘ આદિ શરીરના અધેભાગેને બતાવે છે, અને પિતાની કાનું પ્રદર્શન કરતી રહે છે. - આ સમસ્ત કથનને ભાવાર્થ એ છે કે સાધુઓને ફસાધવાને માટે મિએ વારંવાર તેમની પાસે જાય છે, શરીર પર ચુસ્ત પહેલાં બે વારં