Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६४
सूत्रकृताङ्गसूत्रे भवन्त उपभोगं कुर्वन्ति, तत् शरीर तत्स्वामिना नैव दत्तं भवद्मिश्चोपमुक्तमिति अदत्तादानमपि भवति । तथा-गवादीनां मैथुनस्याऽनुमोदनादब्रह्मेति । धनधान्य द्विपदचतुष्पदादीनां परिग्रहोऽपि भवत्येवेति भावः ॥८॥ __ मतान्तरं दृषयितुं पूर्व तन्मतं प्रदर्शयति सूत्रकारः-'एवमेगे उ' इत्यादि । मूलम्-एवमेगे उ पासस्था पनवंति अगारिया।
इत्थी वंसं गया बाला जिणलालणपरंमुहा ॥९॥ छाया-एवमेके तु पार्श्वस्थाः प्रज्ञापयन्त्यनार्याः ।
स्त्रीवशं गता वाला जिनशासनपराङ्मुखाः ॥९॥ जीवों के शरीर से आप उपभोग करते हैं, वह शरीर उनके स्वामियों ने आपको भोगने के लिए प्रदाल नहीं किया है, अतएष अदत्तादान भी होता है । गौ आदि के मैथुन की अनुमोदना करने के कारण अब ह्मचर्य का दोष लगता है । धन धान्य, द्विपद चतुष्पद आदि का परि ग्रहतो होता है ।।८॥
मतान्तर को दुषित करने के लिए सूत्रकार उसे पहले दिखलाते हैं-'एवमेगे उ' इत्यादि।
शब्दार्थ-'इत्थी वसं गया-स्त्रीवशं गताः' स्त्रीके वश में रहनेवाले 'बाला-बाला:' अज्ञानी 'जिणसाप्तणपरंमुहा-जिनशासनपराङ्मुखाः' जैनेन्द्र के शासनसे पराङ्मुख-अर्थात् विपरीत चलनेवाले 'अणारिया
જે એના શરીર વડે આપ ઉપભેગ કરો છો, તે શરીર તેમના 'સ્વામીએએ આપને ભેગને માટે પ્રદાન કર્યા હતાં નથી, તેથી આપ
અદત્તાદાનનું પણ સેવન કરનારા છે આપ ગ ય આદિના મૈથુનની અનુમોદના કરે છે તેથી આ૫ અબ્રહ્મચર્યના દોષના પણ ભાગીદાર બને છે. આપ 'धन, धान्य, द्वि५४, यतु:५४ आहिना परियड ५९ ॥ छ।, तथा 'मा५ પરિગ્રહજન્ય પાપકર્મના પણ બન્ધક બને છે. ૮
મતાન્તરો (અન્ય મતવાદીઓના મત)નું સ્વરૂપ પ્રકટ કરીને સૂત્રકાર तमा २सा होषा ४८ ४२ छ-'एवमेगे उ' त्याहि
शा-'इस्थीवसं गया-स्त्रीवशं गताः' मीना शभा पापा 'बाला बालाः' अज्ञानी 'जिणसासणपरंमुहा-जिनशासनपरा मुखाः' मन्द्रना शासनथा पशंभुभ-अर्थात् विपरीत यासापामा 'अणारिया-अनार्याः' मनाय' 'एगे