Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३४
सूत्रकृताङ्गसूत्र ___ अन्वयार्थ:--(कासवेणं) काश्यपेन बद्धर्मानस्वामिना (पवेइय) प्रवेदितं मकर्षेण वेदितं कथितम् द्वादशपरिपदि (इमं च धम्ममादाय) इमं धर्ममादायम वक्ष्यमाणं प्राणातिपातविरमणादिरूपं धर्म गृहीत्वा (समाहिए) समाहितः प्रसन्नचेताः (भिक्खु) भिक्षुः (गिलाणस्स) ग्लानस्यापटोर परस्य (अगिलाए) अग्लान: सन् (कुज्जा) कुर्यात् वैयावृत्त्यं कुर्यादिति ॥२०॥ ____टीका--'कासवेणं' काश्यपेन काश्यपगोत्रोत्पन्नेन समुत्पन्न केवलज्ञानवता महावीरस्वामिना 'पवेइयं प्रवेदितं प्रकर्षेण वेदितं कथितं द्वादशपरिषदि इमं च
इस प्रकार परपक्ष को निराकरण करके सूत्रकार उपसंहार में अपने मत की सिद्धि करने के लिये कहते हैं 'इमं च धम्नमादाय' इत्यादि। ... शब्दार्थ--'कासवेणं-काश्यपेन' काश्यप गोत्र वाले वर्धमान महावीर स्वामी ने 'पवेड्यं-प्रवेदितम्' कहा हुआ 'हम च धम्ममादाय-हमं धर्ममादाय' यह वक्ष्यमाण धर्म को स्वीकार करके 'समाहिए-समाहितः' प्रसन्नचित्त भिक्खू-भिक्षुः साधु 'गिलाणस्स-ग्लानस्थ' रोगी साधु का 'अगिलाए-अग्लान: सन्' ग्लानिरहित होकर 'कुज्जा-कुर्यात्' वैयावृश्य करे ॥२०॥ ____ अन्वयार्थ--काश्यप भगवान् वर्द्धमान के द्वारा प्रतिपादित इस धर्म को अंगीकार करके समाधियुक्त षिक्षु ग्लान (रुग्ण) मुनि की ग्लानि हीन होकर वैधावृत्त करे ॥२०॥ . टीकार्थ--काश्यप गोत्र में उत्पन्न तथा केवलज्ञान से सम्पन्न श्री महावीरस्वामी ने बारह प्रकार की परीषद् में इस धर्म का निरूपण : આ પ્રકારે પરપક્ષનું નિરાકરણ કરીને સૂત્રકાર આ ઉદેશાનો ઉપસંહાર કરતા પોતાના મતનું સમર્થન કરવા માટે આ પ્રમાણે કહે છે –
_ 'इमं च धम्ममादाय' त्याह
शहाथ-'कासवेणं-काश्यपेन' ४श्य५ गोत्र. १ भान महावीर ३१ भाये 'पवेइयं-प्रवेदितम्' हे 'इमं च धम्ममादाय-इमं धर्ममादाय' । १६५मा मन ५२ ४शन 'समाहिए-समाहितः' प्रसन्नचित्त 'भिक्खू-भिक्षुः' साधु 'गिलाण स्स-ग्लानस्य' २०ी साधुनी 'अगिलाए-अग्लान सन्' निहित यन 'कुम्जा-कुर्यात्' वैय कृय ४२. ॥२०॥
* સૂત્રાર્થ-કાશ્યપ ગોત્રીય ભગવાન વર્ધમાન દ્વારા પ્રતિપાદિત આ ધર્મને અગીકાર કરીને સમાધિયુક્ત સાધુએ પ્લાન બીમાર) મુનિની ગ્લાનિ રહિત ચિત્તે (પ્રસન્ન ચિત્ત) સેવા કરવી જોઈએ પર Lટીકર્થ-કાશ્યપ ગેત્રમાં ઉત્પન્ન થયેલા, કેવળજ્ઞાન સંપન્ન મહાવીર સ્વામીએ બાર પ્રકારની પરિષદમાં જે ધર્મનું નિરૂપણ કર્યું છે, તેને જ ધર્મ કહેવાય