Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे --11 . . ॥अथ तृतीयोपसर्गाऽध्ययने चतुर्थोद्देशकः प्रारभ्यते॥ - -
• प्रक्रान्ततृतीयोद्देशकेऽनुकूलपतिकूलाश्चोपसर्गाः कथिताः । तादृशोपसगैः कदाचित् साधोः स्वमार्गात् स्खलनमपि संभाव्यते । स्खलितस्य तस्य साधोः यादृश उपदेशो भवति, ताशोपदेशमकारश्चतुर्थो देशके मतिपाद्यते । अनेन संवन्धेन प्राप्तस्य चतुर्थीद्देशकस्येदमादिमं सूत्रं-'आहेसु' इत्यादि । मूलम्-आहंसुं महापुरिसा पुदि तत्ततबोधणा । - उदएण सिद्धिंसावन्ना तथं मंदो विश्लीयं ॥१॥
छाया-आहुर्महापुरुषाः पूर्व तप्ततपोधनाः । . उदकेन सिद्धिमापनास्तत्र मन्दो विषीदति ॥१॥ .
॥चौथा उद्देशेका प्रारम्भ ॥ तीसरे उद्देशे में कूल और प्रतिवू ल जएसगों का कथन किया गया है । इस प्रकार के उपसगों से कोई साधु कदाचित् अपने मार्ग से स्खलित भी हो सकता है। अगर कोई साधु स्खलित हो जाय तो उसे जिस प्रकार का उपदेश सन्मार्ग पर आरूढ होने के लिए दिया जाता है, वह इस चौथे उद्देशे में प्रतिपादन किया जा रहा है। इस सम्बन्ध से प्राप्त चौथे उद्देशेका यह प्रथम सूत्र है 'बालु' इत्यादि ।
शब्दार्थ-'आहंसु-आहुः' कोई अज्ञानी पुरुष कहते हैं कि 'पुट्विपूर्व' पूर्वकालमें 'तत्ततवोधणा-तप्ततपोधनाः' तपे हुए तप ही जिनकाधन है ऐसे 'महापुरिसा-महापुरुषाः' महापुरुष 'उदएण-उदकेन'
योथा देशाने भारलત્રીજા ઉદ્દેશકમાં સૂત્રકારે અનુકૂળ અને પ્રતિકૂળ ઉપસર્ગોનું કથન કર્યું છે. આ પ્રકારના ઉપસર્ગો સહન નહીં કરી શકવાને કારણે કઈ કઈ સાધુ સંયમના માર્ગને પરિત્યાગ પણ કરી દે છે. એવા સંયમથી ભ્રષ્ટ થયેલા સાધુને સન્માર્ગે પાછા વળવા માટે કે ઉપદેશ આપ જોઈએ તે આ ઉદ્દેશકમાં પ્રકટ કરવામાં આવેલ છે. ત્રીજા અધ્યયન સાથે આ પ્રકારને સંબંધ घराता मा याथा उदेशनु पडेयु सूत्र मा प्रमाणे छ-'आईसु' त्याल
शा--आसु--आहु.' अज्ञानी पु३५ ४ छ हैं 'पुट्वि-पूर्व पूर्व-पडसाना भी 'तत्ततवोधणा -तप्ततपोधना.' तपे त५ । सानु धन ले । 'महापुरिसा-महापुरुषाः' भ७५३५ 'उदएण-उदकेन' या पाणी