Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३६
'सूत्रकृती सूत्रे
- अन्वयार्थः -- (दिट्टिम) दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवान- (परिनिब्बुडे) परिनिर्वृतः = रागद्वेषराहित्यांत् शान्तो मुनिः (पेसलं धम्मं ) पेशलं धर्मम् = सुश्लिष्टं श्रुतचारित्ररूपं धर्मम् (संवाय) संख्याय = ज्ञात्वा (उवसग्गे) उपसर्गान = अनुकूलघतिक्लान् (नियामित्ता) नियम्य = स्ववशे कृत्वा (आमोक्खाय) आमोक्षाय =मोक्षमाप्तिपर्यन्त (परिव्वए) परिव्रजेत् संयमानुष्ठानं कुर्यात् । 'चिमि' इत्यहं ब्रवीमि = कथयामीति ॥२१॥
1
9
टीका - - ' दिडियं' दृष्टेमान् = जीवाजीवादिपदार्थानां यथावस्थितस्वरूपविषयकज्ञानवान् । 'परिनिब्बुडे' परिनिर्वृतः = रागद्वे परहितः सन् 'पेसलं धम्मं' पेशलं धर्मम् = मनोज्ञम् प्राणिनामहिंसादिमवृत्या मीतिकारणं धर्मं सर्वज्ञप्रणीतं श्रुतचात्रिभेदभिन्नम् | 'संखाय' संख्या = ज्ञात्वा 'आमोक्खाय' आमोक्षाय, निश्शेष कर्मक्षयपर्यन्तम् । 'वि' परिभ्रजेत् परि सर्वतः संयमानुष्ठानरतो भवेत् । ि : अन्वयार्थ -- पदार्थो के यथार्थ स्वरूप को जानने वाला अर्थात् सम्यग् दृष्टि तथा रागद्वेष से रहित होने के कारण शान्त मुनि इस सुन्दर धर्म को जानकर एवं उपसर्गों पर विजयी होकर मोक्षप्राप्ति पर्यन्त संयम का अनुष्ठान करें ।
त्ति बेमि - ऐसा मैं कहता हूं ॥ २१ ॥
टोकार्थ -- जो मुनि दृष्टिसम्पन्न है अर्थात् जीव अजीव आदि पदार्थो के वास्तविक स्वरूप का ज्ञाता है और राग द्वेष से रहित होने के कारण प्रशान्त है, वह प्राणियों की अहिंसा आदि में प्रवृत्ति कराने के कारण प्रीतिकर, सर्वज्ञवणीन, नचरित्र के भेद से भिन्न धर्म को जानकर समस्त कर्मों का क्षय होने तक संयम के परिपालन में निरत रहे ।
સૂત્રા—પદાર્થાંના યથાર્થ સ્વરૂપને જાણુનારા એટલે કે સમ્યગ્યેષ્ટિ તથા રાગદ્વેષથી રહિત હાવાને કારણે શાન્ત અને સમભાવયુક્તમુનિએ આ શ્રુતચારિત્ર રૂપ ધર્માંને જાણીને અને પરીષહે અને ઉષસગે† પર વિજય પ્રાપ્ત કરીને, જ્યાં સુધી મેક્ષની પ્રાપ્તિ થાય ત્યાં સુધી સયમની આરાધના ४२वी लेई मे, 'चि वेमि' से हुं (सुधर्मा स्वाभी) ४हुँ छु ॥२१॥
ટીકા—જે મુનિ સમ્પૠષ્ટિવાળો છે-એટલે કે જીવ, અજીવ આફ્રિ પદાર્થાંના વાસ્તવિક સ્વરૂપને જાણકાર છે, અને રાગ અને દ્વેષથી રહિત હાવાને -કારણે પ્રશાન્ત છે, તેણે અહિંસા આદિમાં પ્રવૃત્તિ કરાવનાર હૈાવાને લીધે પ્રીતિકર, સજ્ઞ પ્રરૂપિત શ્રુત ચારિત્ર રૂપ ધર્મને જાણીને, સમસ્ત કર્મના ક્ષય થાય ત્યાં સુધી, સયમના પાલનમાં લીન રહેવુ જોઈએ