Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ર
सूत्रकृताङ्गो टीका--केचन परतीथिकाः साधूनां व्यामोहाय-एवमुक्तवन्तः, तद् यथा'नमी' नमिराजा विदेही, विदेहदेशविशेषः तत्र भवाः वैदेहाः तनिवासिनो. लोकाः ते सन्ति अस्येति वैदेही नमी राजा । 'अभुजिया' अभुक्त्वा भोजनादिकमकृत्वैत 'य' च 'रामगुत्ते' रामगुप्तनामकः । 'भुंजिया' भुक्त्वा आहारं भुक्त्वा, तथा 'वाहुर' वाहुका बाहुकनामकः 'उदर्ग मोचा' उदकं शीतोदकमेव भुक्त्वा, तथा 'नारायणे रिसी' नारायणः ऋपि नारायण नामा मह पिः प्रणीतोदकमचिन्जलं भुक्त्वैव सिद्धिं गताः ॥२॥
अपि च-'आसिले देविले' इत्यादि । मूलम्-आसिले देविले व दीवायणमहारिसी।
पारासरे देशं भोच्चा बीयाणि हरियाणि यं ॥३॥ छाया-असिलो देवलश्चैव द्वैपायनमहाऋषिः ।
पाराशर उदकं भुक्त्वा वीजानि हरितानि च ॥३॥ टीशार्थ-किन्हीं किन्हीं परतीचिकोंने साधुओं को भ्रम में डालने के लिए इस प्रकार कहा है कि-वैदेही अर्थात् विदेह देश के राजा नमि ने भोजन आदि त्याग करके ही मोक्ष प्राप्त किया, रामगुप्त ने भोजन करके मोक्ष प्राप्त किया। बाहुक नामक किसीने सचित्त जल का उपभोग करके तथा नाराषण नामक ऋषिने अचित्त जल का उपभोग करके मुक्ति प्राप्त की ॥२॥
और भी कहते हैं--'आसिले देविले' इत्यादि । ' शब्दार्थ--'आसिले-असिलो ऋषिः' असिलऋषि देविलेचेव-देवलश्च' और देवल ऋषि 'दीवायणमहारिसी-द्वैपायनो महाक्रषिः' तथा
* ટીકાર્ય કઈ કઈ પરતીથિકે સાધુઓને ભ્રમમાં નાખવા માટે એવી દલી કરે છે કે-વૈદેહીઓ-વિદેહ દેશના રાજા નમિએ ભજનને ત્યાગ કરીને જ મેક્ષ મેળ છે, રામગુપ્ત ભોજનને ત્યાગ કર્યા વિના-ભજનને ઉપભગ ચાલુ રાખીને મેક્ષ પ્રાપ્ત કરેલ છે. બાહુક નામના કેઈ પુરૂષે સચિન જળનો ઉપભોગ કરીને તથા નારાયણ નામના ઋષિએ શીતળ જળને ઉપ ભંગ કરીને મુક્તિ પ્રાપ્ત કરેલી છે. પરા
4जी ५२तीय। यु ४ छे है--'आसिले देविले' त्या:--
शा-आसिले-असिलो ऋषि.' असिसऋषि देविले चेव-देवलश्च' मन वलपि 'दीवायणमहारिसी-द्वैपायनो महाऋषिः' तथा भबि द्वैपायन