Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ.३ वादिशास्त्रार्थ समभावोपदेशः १३३ 'अण्णे' अन्यः ‘णो विरुझेजा' नो विरुद्धयेत स्वविरोधी न भवेत् । 'तं तं समा. यरे' तत्तत्समाचरेत् तादृशं तादृशं पराविरोधकरणेन तत्तविरुद्धमनुष्ठानमविरुद्धवचनं वा. समाचरेत् , कुर्यादिति । परतीयिकैः सह विवादं कुर्वन समाहितान्तः करणः साधुर्यन स्वपक्षसिद्धिः परपक्षनिराकरणं भवेत् ताहमतिज्ञा हेतुदृष्टान्तोपः नयनिगमनानि प्रतिपादयेत् । तथा यादृशकार्यकरणेनाऽन्यो विरोधी न भवेत् , अपि तु स्वपक्षाश्रितो भवेत् , तादृशाऽनुष्ठानं वचनं प्रतिपादयेदिति भावः ॥१९॥ । तदित्यं परमतं व्युदस्योपसंहारे स्वमतं व्यवस्थापयितुं सूत्रकारः आह । 'इमं धम्प्रमादाय' इत्यादि। मूकम्-इमं च धर्मममादाय कालवेण पंवेइयं । .
कुंजा सिक्खं गिलाणस्ल अगिलाए समाहिएं ॥२०॥ 'छाया--इमं च धर्ममादाय काश्यपेन प्रवेदितम् ।
. कुर्याद भिक्षुः ग्लानस्य अग्लान श्च समाहितः॥२०॥ -.... हो और अन्य लोग अपने विरोधी न बन जाएँ । ऐसा ही व्यवहार करना चाहिए। - आशय यह है कि परतीर्थिकों के साथ विवाद करते समय समाधि युक्त चित्तवाला साधु ऐसे प्रतिज्ञा, हेतु, उदाहरण, उपनय और निगमन का प्रयोग करे जिलले अपने पक्ष की स्थापना हो और विरोधी पक्ष का निराकरण हो । साथ ही उस साधु को ऐसा व्यवहार और वचनप्रयोग करना चाहिए जिससे प्रतिपक्षी विरोधी न बने किन्तु अपने पक्ष को स्वीकार कर ले ॥१९॥ "જય અને પરમતવાદીઓને પણ તેમના મનમાં રહેલી ભૂલનું ભાન થઈ જાય, તેણે એવાં વચનને પ્રયોગ કરવે જોઈએ કે જેથી અન્ય મતવાદીઓ તેના વિરોધી બનવાને બદલે તત્વને સમજવાને પ્રવૃત્ત બને.
આ કથનને ભાવાર્થ એ છે કે પરીથિ કેની સાથે વિવાદ કરતી વખતે સમાધિયુક્ત ચિત્તવાળા સાધુએ એવાં તર્ક, હેતુ, ઉદાહરણ આદિને પ્રયોગ કરવો જોઈએ કે જેથી પોતાના પક્ષનું સમર્થન થાય અને વિરોધીએના પક્ષનું નિરાકરણ થઈ જાય. વળી સાધુનું વર્તન એવું હોવું જોઈએ કે જેથી પ્રતિપક્ષી વિરોધી ન બની જાય પણ પિતાના (સાધુના) પક્ષને वीर ४ से.॥३८ . . .
Arma