Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०
सूत्रकृताङ्गसूत्र अन्वयार्थ-(एवं) एवम् (तुम्भे) यूयं (सरागत्था) सरागस्थाः रागेण युक्ताः (अन्नमन्नमणुव्यसा)अन्योन्यमनुदशा. पररुपराधीनाः(नहसपहसभावा) नष्ट सत्पथसद्भावासत्पथ सद्भावरहिताः। (संपारस्स) संसारस्य चातुर्गतिकस्य (अपारगा) अपारमाः।१०।
टीका--'एवं' एवम् अनेन प्रकारेग 'तुम्भे' यूयम् 'सरागत्था' सरागस्थाः , रागेण सह वर्तन्ते ये ते सरागाः तस्मिन - सरागे तिष्ठन्ति, इति (सरागस्थाः) 'अन्नमन्नमणुव्वसा' अन्योऽन्यवशवर्तिनः, सर्वे हि परस्पराधीनाः, न केऽपि निस्संगाः । साधवो हि स्वाधीना भवन्ति, न तु परवशवर्तिनः। एपा रीतिस्तु गृहस्थानाम् , यत् परस्पराऽनुवर्तित्वमिति । 'नट्ठसप्पहसम्भावा' नष्टसत्पथसद्भावाः, नष्टोपगतस्सत्पथा सन्मागों येभ्य स्ते तथा । 'संसारस्स अपारगा' संसारस्य चतुर्गतिकस्य मध्ये एव भवन्तः परिणमन्ति । न तस्य पारगामिनो भवन्तः। हीन हैं 'संसारस्ल-संसारस्य' चार गति वाला इस संसार से 'अपारगाअपारगाः' पार जाने वाला नहीं है ॥१०॥
अन्वयार्थ-अन्य मतावलम्बी यह आक्षेप भी करते हैं कि इस प्रकार तुम राम ले युक्त हो, एक दूसरे के वशीवर्ती हो, सन्मार्ग से रहित हो और संसार से पारगामी नहीं हो ॥१०॥
पूर्वोक्त प्रकार से तुम लोग सराग हो, परस्पर सभी एक दूसरे के अधीन हो निस्संग नहीं हो । साधु स्वाधीन होते हैं, पराधीन नहीं होते । पराधीन रहना तो गृहस्थों की नीति है। तुम सत्पथ (मोक्षमार्ग) से भी रहित हो । इन सब कारणों से तुम लोग चतुर्गति संसार के पारगामी नहीं हो संसार में ही भटकने शले हो । अर्थात् जस्ले गृहस्थ जन पूर्वोक्त कर्मों को करने के कारण चतुर्गतिक संसारसागर से पार ही सत्५५ भने समाथी हीन छी, 'संसारस्स-संसारस्य' या२ गतिमा मा संसारनी 'अपारगा-अपारगाः' पा२ पडाया शवावा नथी. ॥१०॥
સૂત્રાર્થ-(અન્ય મતવાદીઓ જૈન સાધુઓ સામે આક્ષેપ કરે છે કે આ પ્રકારે તમે રાગથી યુક્ત છે, એક બીજા પર આધાર રાખનારા છે, સન્માર્ગથી રહિત છે અને સંસાર પાર કરનારા નથી ૧૦
ટીકાઈ—કેટલાક લોકે સાધુઓ સામે એવા આક્ષેપ કરે છે કેતમે સરાગ છે, તમે એક બીજા પર આધાર રાખનારા હોવાથી નિઃસંગ નથી. સાધુ વધીન હોય છે–પરાધીન હોતા નથી. ગૃહસ્થ જ પરાધીનતા ભગવે છે. તમે સપથ (મોક્ષમાર્ગ)થી પણ રહિત છે. તે કારણે તમે જીતતિરૂપ સંસારને પાર જવાને બદલે સંસારમાં જ ભટકવાના છે. એટલે કે જેવી રીતે ગૃહસ્થો પૂર્વોક્ત કર્મો કરવાને કારણે ચાર ગતિવાળા સંસાર