Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ :- (अह) अथ (कासवेणं) काश्यपेन बर्द्धमानस्वामिना (पवेइया) प्रवेदिताः कथिताः (इमे आत्रा) इमे आवाःल भ्रमिरूपाः (संति) संति भवंति (जत्थ) यत्र (बुद्धा) वृद्धाः तत्त्वज्ञाः (अवसप्पंति) दूरीभवन्ति, परन्तु (अवुधा) अबुधा=अज्ञानि पुरुषाः (जर्हि) यत्र (सीयंति) सीदन्ति-दुःखिनो भवन्तीति ।।१४॥
टीका--'अह' अथ अनन्तरम् 'कासवेण' काश्यपेन भगवता तीर्थकरेण महावीरेण काश्यपगोत्रोद्भवेन 'पवेइग्रा' प्रवेदिताः कथिताः 'इमे आवट्ठा संति' इमे बुया संनिहिताः कुटुम्बसम्बन्धाः आवर्ताः सन्ति । 'जत्थ' यत्र यस्मिन्नावर्त समागते संपाप्ते सति । 'बुद्धा' वृद्धाः विवेकिनः । 'अयसप्पंति' अपसर्पन्ति, 'बुद्धा-वृद्धा" ज्ञानी पुरुष 'अवसपंति-अपसर्पन्ति' उनसे दूर हट जाते हैं परन्तु 'अवुहा-अबुधा' अज्ञानि पुरुष 'जहि-यत्र' जिसमें 'सीयंतिसीदन्ति दुःखित हो जाते हैं ॥१४॥ - और भी उपदेश करते हैं-'अहिमे संति' इत्यादि।
अन्वयार्थ-काश्यप बर्द्धमान भगवान के द्वारा प्ररूपित ये (कुटुम्प सम्पन्धरूप) आवत-भंवर हैं, तत्वज्ञ पुरुष जिनसे दूर रहते हैं और अज्ञानी पुरुष जिनमें फंस जाते हैं ॥१४॥
टीकार्थ-काश्यपगोत्रीय भगवान महावीर स्वामी के द्वारा कथित यह अर्थात् बुद्धि के समीप कौटुस्थिक सम्बन्धरूप आवत हैं। इस आवर्त के प्राप्त होने पर तत्वज्ञानी पुरुष उसले दूर हट जाते हैं। आवत दो प्रकार के होते हैं उसमें नदी आदि के जल भ्रमीरूप आवत
सन्ति' छे. 'जत्य-यत्र' रमना मावा ५२ 'बुद्धा-वृद्धाः' ज्ञानी ५३५ 'अक्सप्पंतिअपसर्पन्ति' तमनाथी ६२ &टी लय छ परतु 'अबुहा-अवुर्धा.' अज्ञानी ५३५ 'जहि-यन' मा सीयंति-सीदन्ति' हुभित 25 नय छे. ॥१४॥
સૂત્રાર્થ-કાશ્યપ ગોત્રીય વર્ધમાન ભગવાને એવી પ્રરૂપણ કરી છે કે આ કુટુમ્બ સંબંધ રૂપ સંગ આવર્તા (વમળ) સમાન છે. તત્વજ્ઞ પુરુષે આ આ આવર્તથી દૂર રહે છે અને અજ્ઞાની પુરુષે તેમાં ફસાઈ જાય છે. ૧૪.
ટીકર્થ-કાશ્યપ ગોત્રીય મહાવીર પ્રભુએ આ ઐખિક સંબંધને આવર્ત–પાણીના વમળ - સમાન કહ્યો છે તત્વજ્ઞ પુરુષે તે આ આવર્તથી દૂર જ રહે છે. જેવી રીતે નદી અથવા સાગરના ઘેર આવર્તમાં ફસાયેલો