Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रृं. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम् ॥ दन्ति, विषण्णा: शिथिल्यस्नाः संयमरहिवाः भान्ति । दृष्टान्तं दर्शयति-'उज्जा गसि' उद्याने, ऊर्ध्वयानमुद्यानम् , मार्गस्य उच्च भागः, तस्मिन् उद्यानांग्रभागे, पृष्ठे धृतमहामाराः 'दुबला' दुर्चकाः वृषभाः । 'ब' इव यथा दुर्वला वृषभाः पृष्ठे धृतमहामारा: मार्गस्य कचिन्नवोनतभागमासाघ तमतिक्रमितुमसमर्थाः, भारं परित्यजन्ति । तथा संयमे मोक्षमार्गे धृतपंचमहावतभार वोढुमसमर्थाः शिथिलविहारिणो भवन्ति । यद्वा महापुरुषैः सेवितं संयम परित्यजन्ति ते.. कातराः इति भावः ॥२०॥ मूळम्-अचयंता व लूहेणं उपहाणेण तजिया ।
तत्थ मंदा विसीयंति उजाणांस जररगया ॥२१॥ छाया--अशक्नुवन्तो लक्षण उपयानेन तर्जिताः ।
तत्र मंदा विषीदन्ति उद्याने हि जगद्गवाः ॥२१॥ ___ अन्वयार्थी--(हेण) रूक्षेग-संयमेन (अचयंता) अशक्नुवन्तः तथा (उप हाणेण' उपयानोप्रतपसा (तजिया) तनिताा पीडिताः (मंदा) मन्दाः कातराः हैं, तब वे अल्पलत्व मंद कायर संयम में विषण्ण हो जाते हैं अर्थात् संयम का परित्या कर देते हैं । इस विषय में दृष्टान्त दिखलाते हैं जैसे ऊचे अर्थात् चढाव वाले मार्ग में, भार से लदे दुर्बल बैल असमर्थ हो जाते है, उले पार नहीं कर पाते हैं। उसी प्रकार संया या मोक्ष मार्ग में, धारण किए हुए पंचमहावतों के भार को वहन करने में असमर्थ होकर वे संयम को त्या देते हैं या वे कायर महापुरुषों द्वार सेवित संघम का परित्याग कर देते हैं ॥२०॥ ___. 'अचयंता चलूहेणं' इत्यादि।
शब्दार्थ--'लूहेणं-रुक्षेश' विषयास्वादरहित रुक्ष संथम को पालने में 'अचयंता-अशक्नुवन्तः' असमर्थ तथा 'उदहाणेण-उपधादेन' પાલન કરવાને સમર્થ હતા નથી, તેથી તેઓ સંયમને પરિત્યાગ કરીને ફરી ગૃહવાસને સ્વીકાર કરે છે. જેવી રીતે નિર્બળ બળદ સીધા ચઢાણવાળા મા પર ભારે બેજાનું વહન કરવાને અસમર્થ હોય છે, એજ પ્રમાણે સંયમના માર્ગ–મેક્ષમાગે પ્રયાણ કરનારા અપસવ સાધુ ઓ પણ પાંચ મહત્ર તથા સાધુને આચારેનું પાલન કરવાને અસમર્થ હોવાને કારણે સંયમને પરિત્યાગ કરી દે છે. દઢ આત્મબળવાળા પુરુષો જ સંયમનું પાલન કરી શકે છે. ગાથા ૨૦
'अचयंता व लूहेणं'
शार्थ-लुहेणं-रूक्षेग' विषयास्पा २डित ३६ सयभने पावमा 'अवयंता-प्रशानुपन्त.' २५५मय तथा उपहाणेग-उपधानेन' अनशन वगैरे