Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
सूकृताङ्गसूत्रे न नियतफलाः कषुर्भागः फलान्तरमीशते। .'
जनयति खलु ब्रीहेर्बीजं न जातु यवांकुरमिति ॥२॥गा. ४॥ उपसंहारमाह-'इच्चेदपडिलेइंति' इत्यादि। मूलम्-इच्चेई पंडिलेहति वलंगा पडिलहिणो ।
वितिषिच्छ समाया पंथाणं व अकोविया ॥५॥ छाया--इत्येवं प्रतिले सन्ति वलयतिलेखिनः ।
विचिकित्सासमापनाः पन्यानं च अकोविदाः ॥५॥ लमस्त पदार्थ नियन फल वाले होते हैं। ये अन्यफल को उत्पन्न नहीं कर सकते। शालि का बोझ घर के अंकुर को उत्पन्न नहीं कर सकता ॥४॥
उपसंहार-इन्चेष पडिलेहंति' इत्यादि। . शब्दार्थ-विलिनिच्छलमापना-विचिकित्सा समापन:' इस संयम का पालन मैं कर सकूगा अगर नहीं कर सकेंगt ? इस प्रकार का संदेह करने वाले 'पंधाणं च असोशिया-पन्यानं च अकोविदः' मार्ग को नहीं जानने वाले 'वलया पडिलैहिमो-दलपतिलेखिनः संग्राम में हाडा आदि का अन्वेषण करने वाले कायन पुरुषों के लमान 'इच्चेव पडिलेहंति-इत्येवं प्रनिखन्ति' इस प्रकार का पूर्वोक्त हीदि ले संयम में कायर पुरुष विचार करता ॥५॥
જેવી રીતે ચેખાતું બીજ યવના અંકુર ઉત્પન્ન કરી શકતું નથી પણ ખાજ ઉત્પન્ન કરી શકે છે– જેમ જ ઉત્પન્ન કરી શકતું નથી. એજ પ્રમાણે પ્રત્યેક પદાર્થ નિયત ફલ જ દેનાર હોય છે-નિયત ફળ સિવાયના અન્ય ફળની આશા રાખનારને નિરાશા જ સાંપડે છે. ગાથા ૪
6५स हा२-'इच्चेध पसिन्नहति' इत्याहि- शहा-'नितिगिच्छसमावन्ना-विचिकित्सा समापन्नाः' मा सयभर्नु . પાલન હું કરી શકીશ અથવા કરી શકીશ નહિ ? આ પ્રકારને સંદેહ ४२वावाणा पवाणं-च ससोदिया-मन्यानं च अकोजिदा.' मागन न तणुका वाणा 'बलया पहिलेरिणो-वलयपति विन.' म मा वगैरेनु अन्वेष ४२मावाणा १५२ ५३पाना समान 'इच्वेव पहिलेहंति-इत्येव प्रतिलेखन्ति'. આ પ્રકારને પૂર્વોક્ત રીતથી સંયમમાં કાયર પુરૂષ વિચાર કરે છે. પા