Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
T
समयार्थवोधिनी टीका प्र. थु. अ. ३ उ. २ अनुकूलापसर्गनिरूपणम्.
Ga
साधुजीविनम्', साधु शोभनाचारेण जीवितुं शीलं विद्यते यस्य तं साधुजीविनम् । श्रूयते हि ब्रह्मना चक्रवर्ती नानाविधभोगोपायैः चित्रकनामानं साधु भोगं भोक्तुं निमन्त्रितानिति । राजादिब्राह्मगान्ताः साधुजीवने व्यवस्थितं मुर्नि मोगाव निमन्त्रयन्तीति भावः ||१५||
अधुना आवर्त्तस्वरूपविशेषमाह - 'हत्या' इत्यादि ।
८
मूलम् - हस्थस्सर हजाणेहिं विहारगमनेहिय ।
3
२
भुंजे भोगे इसे सम् महरिली घे महरिसी पूजयामु तं ॥ १६ ॥
छाया -- हरस्यश्वरथयाने विहारगमनेन च ।
ger भोगान इमान् श्लाध्यान् महर्षे पूजयामस्त्वाम् ॥१६॥
1
}
भावार्थ यह है सुना जाता है कि ब्रह्मदत्त नामक चकवत ने नानाप्रकार के भोगों को भोगने के लिए चित्तनाशक मुनि को निमंत्रित किया था। इस प्रकार राजा मे ले कर साधारण क्षत्रियपर्यन्त, पूर्वोक्त सभी . साधुजीवन में अवस्थित सुनि को भोगों के लिए आमंत्रित करते हैं ॥ १५ ॥ अब आवर्त्त का स्वरूप कहते हैं - 'हस्थस्स' इत्यादि ।
शब्दार्थ -- 'महरिसी - हे महर्षे' हे महर्षि ! 'तं त्वाम्' हम तुम्हारी 'पूजयामु- पूजयामा' पूजा करते हैं 'इसे - इवान्' इन 'सग्घे - श्लाध्यान' उत्तम मनोरम 'ओगे-भोगान्' शब्दादि योगों को 'भुजे सुक्ष्य' भोगो 'हत्थस्सरष्टजाणेहिं-हस्त्यश्वरथपाने:' हाथी, घोडा, रथ, और पालखी आदि 'य-च' और 'बिहारगम मेहि-विहारगमनैः' बिहार गमन के लिए अर्थात् चिविनोद के लिए बगीचे आदि में विचरण करो ॥ १६ ॥ પ્રયત્ન કરે છે. જેમ કે-બ્રહ્મદત્ત નામના ચક્રવર્તીએ ચિત્ત નામના મુનિને વિવિધ પ્રકારના ભાગે ભેગવવા માટે નિમંત્રિત કર્યાં હતેા. એજ પ્રમાણે રાજાથી લઈને ક્ષત્રિય પર્યંન્તના પૂર્વોકત સઘળા લેાકા સ'યમની આરાધના કરતા સાધુને ભાગેા પ્રત્યે આકવાના પ્રયત્ન કરે છે. પા
આવર્ત્તના સ્વરૂપ્નું વિશેષ નિરૂપણ કરતા સૂત્રકાર કહે છે કૈં ' इत्थस्छ' त्याि
त्तभ
शब्दार्थ –'मइरिखी - हे महर्पे' हे भर्षि' ! 'तं त्वाम्' अभे तभारी "पुजयामु- पुजय मे।' युरी, 'इमे इमान्' मा 'सभ्धे-लाध्यान्' भनारंभ 'भोगे - भोगान्' शब्द वगेरे लोगोने 'भुंजे भुंक्ष्य' लोग 'इत्यस्सरह जाणेहिं - हस्त्यश्वरथयानैः' हाथी, घोडा रथ, अने पाली वगेरे ५२ 'य-च' भने 'विहारगमणेहिं - विहारगमनैः' विहारगमनना भाटे अर्थात् त्तिविनोदना भाटे शिया वगेरेमां
॥१६॥
सू० १०