Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४
सूत्रकृताङ्गसूत्रे
(अन्वयार्थ : - - (महरिसी ) हे महर्षे (तं) स्वाम् (पूजयामु) पूजयामो वयम् (इमे) इमान् (सग्धे) श्लाध्यान मनोरमान् (भोगे) भोगान् शब्दादीन् (भुंजे) भुंक्ष्व=भोगं कुरु (हस्थस्सरह जाणेहि ) हस्त्यश्वरथयानैः (य) च= पुनः ( विहारगमणेहि) विहारगमनैः उपवाटिकादिषु इत्यर्थः ॥१६॥
टीका- 'महरिसी ' हे महर्षे' 'तं' स्वाम् 'पूजयामु' पूजयामो वयम् 'इसेसग्धे' इमान श्लाघमान् 'मोगे' भोगान् 'भुंज' भुंन=भोग्यं वस्तुजातं भक्षय भोगक्रियाप्रयोजकं पदार्थजातं दर्शयति-' इत्थे' त्यादि । 'हत्य' seat 'अस्स' अश्वः 'रह' रथः 'जाणेहिं' यानम् - यानं मनुष्यवाह्य शिविकादिः एभिर्हस्त्यश्वरथयाने, तथा 'विहारगमणेहि य' विहारगमनैः, विहरणं क्रीडनं विहारः तेन गमनानि वि विहारगमनानि, उद्यानवाटिकादौ क्रीडार्थ गमनानीति यावत्, एभिर्योग्यपदार्थे': 'पूजयामु' पूजयामः = सत्कारयामः वयं विषयोपभोगकरणमदानेन भवन्तं सत्कारयामः। पूत्रोक्ताश्चक्रादयः साधुसमीपमागत्य एवं कथयन्ति ।
अन्वयार्थ - हे महर्षे ! हम आप का सत्कार करते हैं। आप इन प्रशंसनीय मनोरम भोगों को भोगिए । हाथी, घौडा, रथ तथा पान पर आरूढ होइए और बाग बगीची में बिहार कीजिए ||१६||
टीकार्थ - राजा आदि साधु से निवेदन करते हैं - हे महर्षे ! आप इन श्लाघनीय भोगों को भोगिए । भोग में काम आने वाले पदार्थों को सूत्रकार दिखलाते हैं-हम्ती, अश्व, रथ, यान अर्थात् मनुष्यों द्वारा वहन करने योग्य पालखी आदि तथा उद्यान एवं वाटिका आदि में क्रीडा बिहार के लिए गमन, इत्यादि भोग्य पदार्थों के द्वारा हम आप का सत्कार करते हैं ।
સૂત્રા-ડે મહર્ષિ ! પધારે, અમે આપનેા સત્કાર કરીએ છીએ. આપ આ પ્રશંસનીય મનારમ ભેગે ના ઉપભેગ કરે. હાથી, ઘેાડા રથ. પાલખી, આદિ પર વિરાજમાન થઈને અપ બ-મગીચામાં વિદ્વાર કરે. ૧૬ń
टीडार्थ - —રાજા આદિ ઉપર્યુક્ત લેાકેા સાધુને આ પ્રમાણે વિન ંતિ કરે છે હૈ મહર્ષિ ! આપ આ અનુપમ ભેગેને ભાગવે ભોગના ઉપચાગમાં भावती वस्तुओ। सूत्रभर गया है- हाथी, घोडा, रथ, यन (पासणी) माहि વસ્તુએને આપ ઉપભેાગ કરેા હાથી, ઘેાડા આઢિ પર આરૂઢ થઈને આપ આનન્દ્વ પૂર્વક ઉદ્યાન, વાટિકા આદિ સુંદર સ્થાનામાં વિચરણ કરે અમે આ ભાગ્ય પદાર્થો દ્વારા આપના સત્કાર કરીએ છીએ આ કન દ્વારા સૂત્રકાર એ વાત પ્રકટ કરવા માગે છે કે આ પ્રકારની ભેગ્ય સામગ્રીએ સાધુએને અપણુ