Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
1
समयार्थबोधिनी टीका प्र. भुं. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम्
पालनीयः । एतादृशस्याऽस्य धर्मविशेषस्य सर्वश्रेष्टतां श्रुत्वा असमतजीवनमपि नाऽभिलषेत् । तादृशधर्मस्य समुपस्थिते त्यागकारणे जीवनत्यागो वरम् न पुनः संयमत्यागः श्रेयानिति भावार्थः ॥ १३ ॥
उपदेशान्तरमाह - 'अहिमे' इत्यादि ।
E
8
मूलम् अहि संति आंबट्टा कासवेणं पया ।
99
१०
बुद्धा जत्थावसर्पति सीयंति अहा जहिं ॥ १४ ॥
छाया - अथेमे सन्ति आवर्त्ताः काश्यपेन मवेदिताः । वृद्धा यत्रापसर्पन्ति सीदन्ति अबुधा यत्र || १४ ||
आशय यह है कि सभी सम्यन्त्र कर्मजनक हैं अतएव उनका त्याग करके साधु को श्रुतचारित्र धर्म का पालन करना चाहिये । इस प्रकार के धर्म की सर्वश्रेष्ठता को सुनकर असंग्रमजीवन की भी अभिलापा नहीं करनी चाहिए । इस धर्म के त्याग का कारण उपस्थित होने पर जीवन का त्याग कर देना अच्छा किन्तु संघम का त्याग करना श्रेयस्कर नहीं है || १३ ॥
शब्दार्थ - 'अह - अध' इसके पश्चात् 'कासवेणं-काइपेन' काश्यपगोत्री भगवान् वर्धमान महावीरस्वामी के द्वारा 'पवेश्या - प्रवेदिताः' कहे हुए 'हमे आट्ठा - हमे आवर्ताः' ये आवर्त अर्थात् कौटुम्बिक सम्बन्ध जलचक्र की भ्रमरूप 'संनि सन्ति' है ' जत्थ-पत्र' जिनके आने पर
આ કથનના ભાવાથ એ છે કે સાંસારિક સમસ્ત સબધેા કરેંજના છે, તેથી તે પ્રકારના સંબધાના ત્યાગ કરીને સાધુએ શ્રુતચારિત્રરૂપ ધર્મોનુ પાલન કરવું જોઇએ. આ પ્રકરના ધમ ને સ શ્રેષ્ઠ અણીને તેણે સયવિહીન જીવન જીવવાની અભિલાષા પણ કરવી જોઈએ નહીં. આ ધમ નું પાલન કરતાં કરતાં કદાચ જાનનું જોખમ આવી પડે તે પણ તેને સયમના ત્યાગ કરવા જોઈએ નહી-પેાતાનાં પ્રાણાનું ખલિદાન આપીને પશુ તેણે સંયમના માગે અડગ રહેવુ જોઈએ. ાગાથા ૧૩૫
अहिमे संति
शब्दार्थ –‘अह-अथ’ खाना पछी 'कासवेण काश्यपेन' श्ययगोत्री भगवान् वर्धमान महावीर स्वाभीना द्वारा 'पवेइया - प्रवेदिताः ' डे ' इमे श्रावट्टा- इमे आवर्त्ताः' या आवर्त' अर्थात् भेटुम्भः समंध भयनी अमीर३य 'संति
IT