________________ षष्ठः सर्गः आल्याः मुखे ललाटे इत्यर्थः तत् तिलकम् अस्मिन्नस्तीति तद्वत् चन्द्राकाराभ्रतिलकयुक्तमिति यावत् यत् निजम् स्वकीयम् आस्यम् एव इन्दुः चन्द्रः ( सर्वत्र कर्मधा ) तेन कृतम् विहितम् अनुबिम्बम् प्रतिबिम्बम् यस्मिन् कर्मणि यथा स्यात्तथा दधाना रचयन्ती चन्द्रग्य अवःथाम् अव्यवस्थाम् इव ससर्ज जनितवती। तिलककारिण्याः मुखे तद्गततिलकञ्चेति द्वयं स्वयं चन्द्रतुल्यमासीत्, सा च यस्याः सख्याः तिलकं करोति, यस्याः मुखं क्रियमाणं तिलकञ्चापि द्वयमपि चन्द्रतुल्यम्इति एकैका द्वौ द्वौ चन्द्रौ परस्परं प्रतिबिम्बयन्ती चन्द्रस्याव्यवस्थाम् कृतवतीवेति भावः // 62 // - व्याकरण-आभ्रम् अभ्रस्येदमिति अभ्र + अण् / आस्यम् अस्यतेऽन्ना अवस्था अव + /स्था + अ / ससर्ज सृज + लिट् / ___ अनुवाद-जहाँ कोई ( सुन्दरी ) चन्द्र-जैसी ( गोल 2 ) अबरककी बिंदी सखी के चन्द्र-जैसे मुखपर इस तरह लगाती हुई कि जिससे वह अबरक की बिंदी वाले अपने मुख-चन्द्र का उस पर प्रतिबिम्ब डाले हुए थी, चन्द्र की अब्यवस्थाजैसी कर बैठी / / 62 // टिप्पणो-सुन्दरियों के मुख चाँद थे। उन पर लगी गोल-गोल चमकती हई अबरक की सफेद बिन्दयाँ भी चाँद थी। आमने-सामने खड़ी उन सुन्दरियों के मुखों और अबरक की बिन्दियों का परस्पर बिम्बप्रतिबिम्ब भाव होनेलगा। तो चन्द्र के एक होने का नियम न रहा, चन्द्रों की बाढ़-सी आ पड़ी। भाव यह निकला कि वहाँ सभी चन्द्रमुखियाँ ही थीं। 'चन्द्राभ' 'चन्द्रसमे' में उपमा' 'आस्येन्दु' में रूपक और 'अनवस्थेव' में उत्प्रेक्षा-इस सब का यहाँ अङ्गाङ्गिभाव संकर है शब्दालंकार वृत्त्यनुप्रास है / दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावकवर्णलेखम् / तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः // 63 / / अन्वयः- यत्र भैमो काञ्चन केतकस्य दलोदरे क्षणात् मस्ती-भावुक-वर्णरेख तस्य एव स्वम् अनङ्गलेखम् नखलेखिनीभिः लिलेख / - टीका-यत्र समाय म् भैमी दमयन्ती काञ्चनम् स्वर्णवर्णम् यत् केतकम् केतकपुष्पम् ( कर्मधा० ) तस्य दल य पत्रस्य उदरे मध्ये क्षणात् क्षणानन्तरमेव मसोभावुका मसीभवनशीला वर्णलेखा अक्षरविन्यास इत्यर्थः ( कर्मधा० )