________________ षष्ठः सर्गः व्याकरण---उपेयम् उपेतुं योग्य मिति उप + इ + यत् / उपायः उपयतेऽनेनेति + उप + इ + घन ( करणे)। प्रवृत्तिः प्र + Vवृत् + क्तिन् ( भावे ) / माधुर्यम् अधैर्यम् उभयत्र भावे ष्यन् / सजि ताच्छील्ये णिनिः / __ अनुवाद- यह इन्द्र की कृपा तपःफल-रूप होने के कारण इस जन (मुझ) को ( फिर ) तप की ओर ही लगा रही है। कारण यह साध्य की मधुरता साधन की ओर लगाने में अधीरता उत्पन्न कर देती है / / 93 // टिप्पणी--दमयन्ती के कहने का भाव यह है कि उसकी पूर्वजन्मकी तपस्याओंने उसे यह मधुर फल दे दिया कि इन्द्र उस पर कृपा कर रहे हैं, तो वह फल अर्थात् नल-प्राप्ति हो जाय / यहीं पूर्वार्ध-गत विशेष बात का उत्तरार्ध-गत सामान्य बात से समर्थन किया जा रहा है, अतः अर्थान्तरन्यास अलंकार है। 'तपः' 'तप' 'पाय' 'पेय' तथा 'धुर्य धैर्य' में छेक, अन्यत्र वृत्त्यनुप्रास है / शुश्रूषिताहे तदहं तमेव पति मुदेऽपि व्रतसंपदेऽपि / विशेषलेशोऽयमदेवदेहमंशागतं तु क्षितिभृत्तयेह // 94 // अन्वयः-तत् मुदे अपि,व्रत-सम्पदे अपि अहम् तम् एव पतिम् शुश्रषिताहे, तु अयम् विशेष-लेशः (यत् इह क्षितिभृत्तया अंशागतम् अदेवदेहम् (शुश्रूपिताहे)। टीका-तत् तस्मात् मुदे हर्षार्थम् अपि व्रतस्य पातिव्रत्यस्य सम्पदे सिद्धयर्थम् अपि अहम् तम् इन्द्रम् एव पतिम् भर्तारम् भर्तृत्वनेत्यर्थः शुश्रूषिताहे सेवितुमिच्छामि, तु किन्तु अयम् एष विशेषस्य भेदस्य लेशः अंशः : 10 तत्पु०) स्वल्पो विशेषः इत्यर्थः वर्तते इति शेषः यत् इह भूलोके क्षिति विभीति तथोक्तस्य ( उपपद तत्पु० ) भावः तत्ता तया भूपतित्वेन अंशेन मात्रया आगतम् अवतीर्णम् न देवस्य देहः (10 तत्पु० ).शरीरम् यस्य तथाभूतम् ( ब० बी० ) मानुषदेहधारिणं शुश्रुषिता हे / 'अष्टानां लोकपालानां वपुर्धारयते नृपः' इतिमनूक्तानुसारेण राजसु अष्टलोकपालानाम् अंशो भवति / इन्द्रोऽपि लोकपालः स चांशिकत्वेन नले विद्यते एव, किन्तु मानुषरूपेण, न तु दिव्य रूपेण / तस्मादहं मानुषमिन्द्र सेविष्य, न तु साक्षादिन्द्रमिति भावः / / 94 // ___ व्याकरण-मुदे मुद् + क्विप् (भावे) सम्पदं सम् + /पद् + क्विप् (भावे)। शुभषिताहे -श्रु + सन् + लुट् + उत्तम पु० ए० व० / क्षितिभृत् क्षिति + /भृ+ क्विप् ( कर्तरि ) /