________________ 266 नैषधीयचरिते अरुन्थतीकामपूरंधिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् / चतुदंश यं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः / / 98 // अन्वयः यत् इयम् अरुन्धती 'कानाम् चतुर्दशी तत् इह गुल्फ-द्वयाप्ता अदृश्यसिद्धिः उचिता एव / __टोका-यत् यस्मात इयम् एषा दमयन्ती अरुन्धती एतन्नाम्नी वसिष्टपत्नी पुरन्ध्री तु' इत्यमरः ) लक्ष्मी: विष्णुपत्नी च जम्भद्विषद्दाराश्च जम्भद्विषः जम्भारेः द्विषत् शत्रुः तस्य दाराः पत्नी इन्द्राणी ( उभयत्र ष० तत्पु० ) जम्भम् एतदाख्यं राक्षसविशेषं द्वष्टि विरुणद्धीति तथोक्तस्य ( उपपद तत्पु० ) नव अम्बिकाः नवसंख्यकाः मातरः ( ब्रह्माणी चैव माहेशी कौंमारी वैष्णवी तथा / वाराही नारसिंही च माहेन्द्री चण्डिका तथा // महालक्ष्मीरिति प्रोक्ताः क्रमे ता नवाम्बिकाः' / ) तासाम् ( द्वन्द्व ) चतुर्दशी चतुर्दशानां पूरणी अस्ति, तत् तस्मात् इह दमयन्त्याम् गुल्फयोः गुटिकयोः द्वयम् द्वितयम् ( 10 तत्पु० ) तेन आप्ता प्राप्ता (त० तत्पु० ) अदृश्यस्य ( वस्तुनः ) सिद्धिः ( 10 तत्पु० ) अदृश्यत्वशक्तिरित्यर्थः उचिता एव / अरुन्धत्यादिदेवीनां यथाऽदृश्यत्वशक्तिरस्ति तथा तासु चतुर्दश्यामस्यामपि, अस्ति, तस्मादेव अस्या गुल्फो अदृश्यो उचितावेवेति भावः / / 97 / / व्याकरण-द्विषत् /द्विष + शतृ / दाराः यास्काचार्यानुसार 'दारयन्तीति सत:' अर्थात् ये घर में भाई-भाई को फाड़ देती हैं। अम्बिका अम्बा एवेति अम्बा + कन् ( स्वार्थे ) + टाप् / चतुर्दशी चतुर्दश + डट् (पूरणे ) + ङीप् / द्वयम द्वौ अवयवी यत्रेति द्वि + तयप तयप को विकल्प से अयच् / ___अनुवाद-क्योंकि यह ( दमयन्ती ) अरुन्धती, रति, लक्ष्मी, इन्द्राणी और नौ अम्बिकाओं में (गिनती में ) चतुर्दशी है, इसलिए इस ( दमयन्ती ) में दो गुल्फों, टखनों को प्राप्त हुई अदृश्यत्व-सिद्धि उचित ही है // 97 // टिप्पणी-पिंडली का सबसे निचला हिस्सा दो टखने होते हैं। वे दोनों दमयन्ती के सुगठित शरीर में भरे हुए थे, पृथक् बाहर निकले नहीं दिखाई दे रहे हैं / अरुन्धती आदि की तरह दमयन्ती भी परम सुन्दरी और पतिव्रता थी। उनकी तरह इसके गुल्फों-टखनों का मांस के भीतर घुसे रहना सामुद्रिक शास्त्र के