________________ अष्टमः सर्गः 317 त्वत्सौन्दर्य द्रष्टुमिच्छतः, वयं च 'इमां युवयोः इच्छां शीघ्रमेव पूरयिष्यामः' इति ताभ्यां केवलं समाश्वासनमेव दद्मः, किन्तु कियत्समयपर्यन्तम् एकमेव केवलसमाश्वासनदानेन तेऽस्माभिः विप्रलभ्ये भविष्यतः ? इति निश्चितं ब्रूहीति भावः // 91 // व्याकरण-कान्तिम /कम् + क्तिन् ( भावे ) / पिपासन् पातुमिच्छन्निति पा + सन् + शतृ / आश्वासनया आ + श्वस + णिच् + युच, यु को अन + टाप् / वासराणि यास्कानुसार द्वाभ्यां ( रात्रिदिनाभ्यां ) सरन्तीति, कालात्यन्तयोगे द्वि० / विप्रलभ्यः वि + प्र + Vलभ + यत् / कर्मणि)। ___ अनुवाद- "( हे दमयन्ती ! ) तुम्हारा सौन्दर्य पीना चाहते हुए अपने इस कटाक्ष-दृष्टि को केवल इच्छा ( पूर्ति ) के आश्वासन से ही हम निश्चय पूर्वक कितने दिन तक टरकाते रहेंगे यह कहो" // 91 / / टिप्पणी-भाव यह है कि हमारी आंखें तुम्हारा लोकातीत रूप देखना चाह रही हैं / हम भी 'हाँ दिखाएँगे, अवश्य दिखाएंगे' इस तरह इनको इनकी इच्छा प्राप्ति का आश्वासन, मात्र ही देते चले आ रहे हैं, कितु इसकी भी हद होनी चाहिए / तुम हमारा वरण करो, तो इनकी इच्छा पूरी हो जायगी। यहां कटाक्ष अथवा आँखों का चेतनीकरण होने से समासोक्ति है। शब्दालंकार वृत्त्यनुप्रास है। ध्यान रहे कि पिछले श्लोक से लेकर 106 तक नल दमयन्ती को देवताओं का प्रेम-सन्देश सुना रहे हैं। निजे सृजास्मासु भुजे भजन्त्यावादित्यवर्ग परिवेषवेषम् / प्रसीद निर्वापय तापमङ्गैरनङ्गलीलालहरीतुषारैः // 92 // अन्वयः-(हे दमयन्ति ! ) निजे भुजे आदित्य-वर्गे अस्मासु परिवेष-वेषम् भजन्त्यौ सृज / प्रसीद, अनङ्ग...षारैः अङ्गः ( अस्माकम् ) तापम् निर्वापय / टीका-(हे दमयन्ति ! ) निजे स्वकीये भुजे भुजी भुजशब्दः आकारान्तस्त्रीलिङ्गोऽपि भवतीति ध्येयम् आदित्यानां अदितेरपत्यानां देवानामित्यर्थः वर्गे समूहे अस्मासु परिवेषः परिधिः सूर्यादीन् परितः मण्डलाकारा दीप्तिरिति यावत् ( 'परिवेषस्तु परिधिः' इत्यमरः ) तस्य वेषम् आकारम् भजन्त्यो धारयन्त्यों सृज कुरु स्ववाहू मण्डलाकारीकृत्य अस्मान् देवान् आलिङ्गयेत्यर्थः / प्रसीव प्रसन्ना भव। अनङ्गस्य कामस्य या लीला विलासः कामकेलिरित्यर्थः ( 10 सत्पु० )