________________ 424 नैषधीयचरिते कारण अपनी मृत्यु का और ही उपाय करोगी, तो स्वयमेव घर पर पधारो अतिथि-रूप प्रियतमा तुम यमराज को कैसे कृतकृत्य नहीं कर दोगी?" // 49 // टिप्पणी-मरने पर सभी को यम के घर जाना पड़ता है। जब तुम भी जाओगी तो स्वयं पास आई हुई निज प्रियतमा को यम भला क्यों वरण नहीं करेगा ? इसलिए दमयन्ती! आत्मघात का नाम ही मत लो। देवताओं में से स्वयं किसी एक को वर लो / यही सही रास्ता है / / 49 // निषेधवेषो विधिरेष तेथवा तवैव युक्ता खलु वाचि वक्रता। विजम्भितं यस्य किल ध्वनेरिदं विदग्धनारीवदनं तदाकरः // 50 // अन्वयः-अथवा एष ते निषेधवेषः विधिः ( अस्ति ) / तव एव वाचि वक्रता युक्ता खलु / यस्य ध्वनेः किल इदम् विजम्भितम्, विदग्धनारी-वदनम् तदाकरः ( भवति ) / _____टीका-अथवा विकल्पे एषः इन्द्रादीन् अहं न वृणे इत्यात्मकः ते तव निषेधः प्रतिषेधः नकारात्मकमुत्तरमितियावत् वेष: रूपम् ( कर्मधा० ) यस्य तथाभूतः ( व० वी०) विधिः स्वीकृतिः अस्तीति शेषः तव 'न वृणे' देववरणविषयको निषेधः 'अहं वृणे' इति विधिपरकोऽस्तीति भावः, तव ते वाचि कथने वक्रता वक्रोक्तिनैपुणी युक्ता उचिता खलु निश्चयेन / यस्य ध्वनेः व्यङ्गयार्थस्य किलेति प्रसिद्धौ अथवा हेतो इदम् एतत् विजम्भितम् विलासः, विग्धा: निपुणाः वक्रोक्त्या व्यङ्गय न वा स्वमनोगतभाववोधनपरा इति यावत् या नार्यः स्त्रियः ( कर्मधा० ) तासाम् वदनम् मुखम् ( 10 तत्पु० ) तस्य ध्वनेः आकरः खनि: भवतीति शेषः / चतुराः स्त्रियो हि वक्रोक्तिद्वारा निषेधं विधिमुखेन विधिं च निषेधमुखेन प्रकटयन्तीति भावः // 50 // व्याकरण-निषेधः नि + /सिध् + घञ् (भावे)। विषि: वि + Vधा+ कि भावे / वाचि उच्यते इति वच् + क्विप ( भावे ) दीर्घ, सम्प्रसारणाभाव / ध्वनिः ध्वन्यते इति ध्वन् + इ ( भावे)। विजम्भितम् वि + जम्भ् + क्त ( भावे ) विदग्ध वि + /दह + क्त / वदनम् उद्यतेऽनेनेति विद् + ल्युट् ( करणे)। __अनुवाद-“अथवा हो सकता है कि निषेध का बाना पहने यह तुम्हारी स्वीकृति हो / कथन में वक्रता सचमुच तुम्हारे लिए उचित है; कारण कि चतुर नारी का मुंह उस ध्वनि की खान होता है जिसका यह विलास है" // 50 //