Book Title: Naishadhiya Charitam 03
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ नैषधीयचरिते तत्र स्म राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा // 12 // अतीव रूपसम्पन्ना श्रीरिवायतलोचना / न देवेषु न यक्षेषु तादृग् रूपवती क्वचित् // 13 // मानुषेष्वपि चान्येषु दृष्टापूर्वाऽथवा श्रुता। चित्तप्रसादनी बाला देवानामपि सुन्दरी // 14 // नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि / / कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयम् // 15 // तस्याः समीपे तु मलं प्रशशंसुः कुतूहलात् / नैषधस्य समीपे तु दमयन्ती पुनः पुनः / / 16 / / तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् / . अन्योऽन्यं प्रति कौन्तेय ! स व्यवर्धत हृच्छयः // 17 // अशक्नुवन्नलः कामं तदा धारयितुं हृदा।। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः // 18 // स ददर्श ततो हंसान जातरूपपरिष्कृतान् / वने विचरतां तेषामेकं जग्राह पक्षिणम् // 19 // ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा। हन्तव्योऽस्मिन् न ते राजन् ! करिष्यामि तव प्रियम् // 20 // दमयन्तीसकाशे त्वां कथयिष्यामि नैषध / यथा त्वदन्यं पुरुषं न सा मंस्यति कहिचित् / / 21 / / एवमुक्कस्ततो हंसमुत्ससर्ज महीपतिः / ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः // 21 // विदर्भनगरी गत्वा दमयन्त्यास्तदान्तिके / निपेतुस्ते गरुत्मन्तः सा ददर्श च तान् खगान् // 23 // सा तानद्भुतरूपान् वै दृष्ट्वा सखिगणान्विता / हृष्टा ग्रहीतुं . खगमास्त्वरमाणोपचक्रमे // 24 // अथ हंसा विससृपुः सर्वतः प्रमदावने / एकैकशस्तदा कन्यास्तान हंसान् समुपाद्रवन् // 25 / /

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590