Book Title: Naishadhiya Charitam 03
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 567
________________ नैषधीयचरिते तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः / त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः // 121 // कनकस्तम्भरुचिरं तोरणेन विराजितम् / विविशुस्ते नृपा रङ्ग महासिंहा इवालचम् // 122 / / तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः / सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः // 133 // तां राजसमिति पुण्यां नागैर्भोगवतीमिव / सम्पूर्णा पुरुषव्याघ्रव्याघ्र गिरिगुहामिव // 124 // तत्र. स्म पीना दृश्यन्ते बाहवः परिघोपमाः / / आकारवर्णसुश्लक्ष्याः पञ्चशीर्षा इवोरगाः // 125 / / सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च / मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि // 126 // दमयन्ती ततो रङ्गं प्रविवेश शुमानना / मुष्णन्ती प्रभया राज्ञां चक्षू षि च मनांसि च // 127 / / तस्या गात्रेषु पतिता तेषां दृष्टिमहात्मनाम् / तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् // 128 // ततः संकीयमानेषु राज्ञां नामसु भारत / ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनिह // 129 // तान् समीक्ष्य ततः सर्वान् निविशेषाकृतीन स्थितान्। संदेहादथ वैदर्भी नाभ्यजानानलं नृपम् // 130 // यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् / सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी // 131 // कथं हि देवाजानीयां कथं विद्यां नलं नृपम् / एवं संचिन्तयन्ती सा बैदर्भी भृशदुःखिता // 132 // श्रुतानि देवलिङ्गानि तर्कयामास भारत / देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे // 133 // तानीह तिष्ठतां भूमावेकस्यापि च लक्षये / सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः // 134 //

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590