Book Title: Naishadhiya Charitam 03
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ परिशिष्टम्-१ त्वं चैव हि नरश्रेष्ठ देवाश्चन्द्रपुरोगमाः / आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः // 108 // ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर / वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति" // 109 // एवमुक्तत्सु वैदा नलो राजा विशांपते। आजगाम पुनस्तत्र यत्र देवाः समागताः // 110 // तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः / दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम् // 11 // "कच्चित् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता / किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ" // 112 / / नल उवाच भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् / प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरेवृतम् // 113 // प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः / ऋते तां पार्थिवसुतां भवतामेव तेजसा // 114 // सख्यश्चास्य मया रष्टास्ताभिश्चाप्यूपलक्षितः / विस्मिताश्चाभवन् सर्वा दृष्ट्वा मां विबुधेश्वराः // 115 / / वर्ण्यमानेषु च मया भवत्सु रुचिरानना। मायेव गतसंकल्पा वृणीते सा सुरोत्तमाः // 115 // अवनीच्चैव मां वामा आयान्तु सहिताः सुराः / त्वया सह नरव्याघ्र मम यत्र स्वयंवरः // 117 // तेषामहं संनिधी त्वां वरयिष्यामि नैषध / एवं तव महाबाहो दोषो न भवितेति ह" // 11 // एतावदेव विबुधा यथावृत्तमुपाहृतम् / मयाशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः // 119 / / अथ काले शुभे प्राप्ते तिथी पुण्ये क्षणे तथा / आजुहाव महीपालान् भीमो राजा स्वयंबरे // 120 //

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590