Book Title: Naishadhiya Charitam 03
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ 55 परिशिष्टम्-१ ६-भूजानिर्भुवनेकदृश्यतनुरप्युच्चरदृश्यस्तदा, कक्षाः सप्त वगाह्य भीमदुहितुः -प्रासादमासादयन् / तां तत्र प्रसमीक्ष्य खण्डनपरां गीर्वाणदूतीगिरां, दूरादुच्छ्वसितिस्म चेतसि भृशं दूनोऽपि दौत्येन सः / / ७-अश्रान्तं . तरदन्तरोऽद्भुतरसाकूपारपूरान्तरे, प्रत्यारभ्य मुखान्नखावधि' नलस्तां प्रादुरास स्तवन् / सा तु व्यक्तममुं समीक्ष्य चकिता तद्रूपलुन्धा सखी. ध्वाश्चयं स्तिमिकासु कोऽसि किमिह प्राधोऽस्यपृच्छत् स्वयम् // ८-दूतं विद्धि वराङ्गि! मां दिविषदां धन्यासि यत्त्वामहो, सोऽप्याशापतिभिः सह स्वयमिदं ब्रूते वृषा मदगिरा। अस्मास्वन्यतमं वृणीष्व कमपि त्वं नन्दने नन्द भो !, मा कुत्रापि नरे स्खलेति बहुधा भैमी नलोऽलोभयत् / / -'चित्तं मेऽस्ति नले न लेखपतिषु त्वं कोऽनलश्रीस्तये'त्युक्तः 'प्रोज्ज्य सुरान्नलं श्रमसि किं मुग्धास्यवोचत्स ताम् / पश्चादश्रुमुखीमुदीक्ष्य सहसा 'सोऽहं नलस्तप्रिये / मारोदीरिति तत्र वादिनि स विवाद् दिवोऽवातरत् // २–नलतुल्यः, अग्नितुल्यश्च / १-'स्तुवन्' इत्यत्रान्वयः। ३-तस्मिन्नले /

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590