________________ 55 परिशिष्टम्-१ ६-भूजानिर्भुवनेकदृश्यतनुरप्युच्चरदृश्यस्तदा, कक्षाः सप्त वगाह्य भीमदुहितुः -प्रासादमासादयन् / तां तत्र प्रसमीक्ष्य खण्डनपरां गीर्वाणदूतीगिरां, दूरादुच्छ्वसितिस्म चेतसि भृशं दूनोऽपि दौत्येन सः / / ७-अश्रान्तं . तरदन्तरोऽद्भुतरसाकूपारपूरान्तरे, प्रत्यारभ्य मुखान्नखावधि' नलस्तां प्रादुरास स्तवन् / सा तु व्यक्तममुं समीक्ष्य चकिता तद्रूपलुन्धा सखी. ध्वाश्चयं स्तिमिकासु कोऽसि किमिह प्राधोऽस्यपृच्छत् स्वयम् // ८-दूतं विद्धि वराङ्गि! मां दिविषदां धन्यासि यत्त्वामहो, सोऽप्याशापतिभिः सह स्वयमिदं ब्रूते वृषा मदगिरा। अस्मास्वन्यतमं वृणीष्व कमपि त्वं नन्दने नन्द भो !, मा कुत्रापि नरे स्खलेति बहुधा भैमी नलोऽलोभयत् / / -'चित्तं मेऽस्ति नले न लेखपतिषु त्वं कोऽनलश्रीस्तये'त्युक्तः 'प्रोज्ज्य सुरान्नलं श्रमसि किं मुग्धास्यवोचत्स ताम् / पश्चादश्रुमुखीमुदीक्ष्य सहसा 'सोऽहं नलस्तप्रिये / मारोदीरिति तत्र वादिनि स विवाद् दिवोऽवातरत् // २–नलतुल्यः, अग्नितुल्यश्च / १-'स्तुवन्' इत्यत्रान्वयः। ३-तस्मिन्नले /