________________ परिशिष्टम्-१ कृष्णरामकविप्रणीते एककस्मिन् श्लोके प्रत्येकसर्गस्य कथासारः -भूपः कोऽपि नलोऽनलद्युतिरभूत् तत्रानुरागं दधी; वैदर्भी दमयन्तिका गुणरुचिः सोऽप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यटन, हैमं हंसमसौ निगृह्य तरसा दूनं दयालुजहौ / २-'राजंस्त्वां दमयन्तिकां त्वयि तथा कर्तास्मि रक्तां यथा, शक्रादीनपि हास्यतीति' नृपति हंसः कृतज्ञोऽभ्यधात् / ‘एवं चेत् खग ! साधयेप्सितमिति' प्रोक्तः स राज्ञा मुदा, द्रागुड्डीय ददर्श कुण्डिनगतो भैमीमटन् निष्कुटे' / ३-'मामुद्दिश्य किमेषि भैमि ! चटुविद् ! नालोऽस्मि विस्तेरुचि श्चेन्मय्यस्ति नलं वृणीष्व बत' तामुक्त्वा व्यरंसीद् वयः / तस्मै ब्रूहि तथा यथा स नृपतिर्मामुदहेदि'त्युपा दिष्टो भीमजया खगो द्रुतगतिः सिद्धि नलायावदत् // ४–क्षामाङ्गी विरहाधिना विदधती निन्दां सुधांशोज्वर ज्वालाभिद्र तमुमुरीकृतसुमाकल्पाथ सामूमुहत् / भीमस्तत्परिचारिकाकलकलाहूतस्तथा वीक्ष्य तां, ज्ञातो व्याधिरयि ! स्वयंवरमहं कस्म्यिवादीदिति // ५-ज्ञात्वा नारदतः स्वयंवर-विधि भैम्याः स्पृहालुहरि साधं दिक्पतिभिः पफाण पृथिवीं शच्या शुचा वीक्षितः / अस्मद्दौत्यमुपेत्य याहि नृप भो ! भैमीमदृष्टो भटस्तामस्मास्वनुकूलयारिवति नलं सोऽयुक्त दौत्ये छली // 1- गृहारामे। ४-इन्द्रः / २-नलसम्बन्धी। ३-पक्षी।