________________ नवमः सर्गः करती थी, लेकिन अब वियोग में उसने उसे रखना छोड़ दिया है। चिन्ता में अब हाथ में अपना मुख-कमल रखकर सोचती रहती है कि क्या करू, कहाँ जाऊं। इसी तरह उसने वक्षः स्थल में मोतियों का हार भी धारण करना छोड़ दिया है / आँसुओं की बूंदें गिराकर वहां उनसे ही हार का काम ले रही है। यहाँ मुख पर कमल और आँसुओं पर हार का अभेदाध्यवसाय होने से भेदै अभेदातिशयोक्कि है / 'करे' 'करो' में छेक 'करोषि' 'तनोषि' में पदान्त-गत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है // 105 // दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्परिमार्जयामि ते / अथापराधं भवदध्रिपङ्कजद्वयीरजोभिः सममात्ममौलिना / 0 // अन्वयः-(हे भैमि अहम् ) तावत् करेण ते दृशोः मिलत् इदम् अमङ्गल्यम् जलम् परिमार्जयामि, अथ भव'रजोभिः समम् आत्ममौलिना अपराधम् ( परिमार्जयामि ) / टीका-(हे भैमि ! ) अहम् तावत् प्रथमम करेण स्वहस्तेन ते तव दृशोः नयनयोः मिलत् लगत् सम्बद्धम् अनवरतं स्रवदिति यावत् इदं न मङ्गल्यम् अशु. भम् ( नञ् तत्पु० ) जलम् अश्रुजलम् परिमार्जयामि प्रोञ्छिष्यामि, अथ तदनन्तरम् भवत्याः तव अन्री चरणी पङ्कजे पद्म इव (उपमित स०) तयोः द्वयो द्वयम् तस्याः रजोभिः घूलिभिः ( उभयत्र ष० तत्पु० ) समम् सार्धम् आत्मनः स्वस्य अपराधम आगः परिमार्जयामीत्यनुवर्तते / मया कृतस्य कस्याप्यपराधस्य कारणात् यदि त्वं रोदिषि, तहि प्रथमतः ते अमङ्गलसूचकम् रोदनम् अश्रूणि प्रोञ्छयापनयामि, तत्पश्चात् तव चरणयोः पतित्वा त्वाम् अपराधकृते क्षमा याचिष्ये इति भावः // 106 // व्याकरण-अमङ्गल्यम् “न मङ्गल्यम्, मङ्गलम् अर्हतीति मङ्गल + यत् / परिमार्जयामि भविष्यदर्थेलट् / पङ्कजम् पात् जायते इति पङ्क + Vजन + ड ( कर्तरि ) / द्वयो द्वौ अवयवी अत्रेति द्वि+ तयप, तयप् को विकल्प से अयच + ङीप्। ___ अनुवाद-"(हे दमयन्ती ! ) पहले तो मैं ( अपने ) हाथ से तुम्हारी आँखों में लगे, अशुभ अश्रु-जल को पोछूगा तत्पश्चात् आपके कमल-जैसे चरणों की धूल के साथ-साथ ( अपने ) मस्तक से (निज ) अपराध का प्रोञ्छन करूंगा'।। 106 //