Book Title: Naishadhiya Charitam 03
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ 532 नैषधीयचरिते प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तैर्युतकोसुमाशुगः / त्वदेकचिताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् // 147 // ____ अन्वयः- ( हे प्रिय ! ) प्रसीद / स्वशरान् मनोभुवे यच्छ / धुत-कौसुमाशुगः स तैः मां हन्तु / अहम् त्वदेकचित्ता ( सती ) असून् विमुञ्चती त्वम् एव भूत्वा तृणवत् जयामि / टीका-हे प्रिय नल ! प्रसोद ममोपरि प्रसन्नो भव / स्वाः स्वकीयाः शराः बाणाः तान् ( कर्मधा० ) अथवा स्वस्य आत्मनः शरान् (10 तत्पु० ) मनोभुवे कामाय यच्छ देहि धुता: त्यक्ताः कौसुमाः पौष्पाः आशुगाः बाणा: ( उभयत्र कर्मधा० ) येन तथाभूतः ( ब० वी० ) स कामः तेः त्वदीयवाणः माम् हन्तु हिंसतु / कामबाणा: कुसुममयत्वात् बहु पीडयित्वा-पीडयित्वा चिरेण प्राणान् हरिष्यन्ति, तव शरास्तु लोहमयत्वात् तीक्ष्णत्वाच्च सपद्येवेति भावः / अहम् त्वयि एकस्मिन् केवले चित्तम् ( स० तत्पु० ) यस्याः तथाभूता (ब० वी०) सती असून् प्राणान् विमुञ्चती त्यजन्ती त्वम् एव भूत्वा त्वन्मयीभूय मरणानन्तरम् जन्मान्तरे त्वद्रूपमवाप्येत्यर्थः तम् कामम् तृणवत् तृणमिव मत्वा जयामि नेष्यामि / त्वया निजसौन्दर्येण कामो जितः अहमपि जन्मान्तरे त्वमेव भूत्वा तं जेष्यामीति भावः // 147 / / व्याकरण-प्रसीद प्र + /सद् + लोट्, सीदादेश / मनोभुवे मनस् + Vभू + क्विप्, च० / यच्छ दा + लोट् यच्छादेश / कौसुम कुसुमस्यायमिति कुसुम + अण् / आशुगः आशु गच्छतीति आशु + गम् + ड। विमञ्चती वि + /मुञ्च+ शतृ + ङीप् विकल्प से नुम् का अभाव / जयामि आशंसा में वर्तमानकाल है। अनुवाद-"( ओ प्रिय ! ) प्रसन्न हूजिए। अपने बाण कामदेव को दे दीजिए / फूलों के बाणों को त्यागे वह उनसे मुझे मारे / मैं केवल तुम पर ही अपना चित्त लगाये प्राण त्यागती हुई त्वद्रूप बनकर ( अगले जन्म में ) उसे तृणवत् परास्त कर दूंगी" // 147 // टिप्पणी-भारतीय संस्कृति के अनुसार मरण-समय में प्राणी की जैसी भावना रहती है, उसी तरह वह अगले जन्म में बनता है, इसके लिए देखिए शास्त्र-मरणे यादृशी जन्तोर्भावना यस्य जायते / तादृशं लभते जन्म स भूयो हि

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590