SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 532 नैषधीयचरिते प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तैर्युतकोसुमाशुगः / त्वदेकचिताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् // 147 // ____ अन्वयः- ( हे प्रिय ! ) प्रसीद / स्वशरान् मनोभुवे यच्छ / धुत-कौसुमाशुगः स तैः मां हन्तु / अहम् त्वदेकचित्ता ( सती ) असून् विमुञ्चती त्वम् एव भूत्वा तृणवत् जयामि / टीका-हे प्रिय नल ! प्रसोद ममोपरि प्रसन्नो भव / स्वाः स्वकीयाः शराः बाणाः तान् ( कर्मधा० ) अथवा स्वस्य आत्मनः शरान् (10 तत्पु० ) मनोभुवे कामाय यच्छ देहि धुता: त्यक्ताः कौसुमाः पौष्पाः आशुगाः बाणा: ( उभयत्र कर्मधा० ) येन तथाभूतः ( ब० वी० ) स कामः तेः त्वदीयवाणः माम् हन्तु हिंसतु / कामबाणा: कुसुममयत्वात् बहु पीडयित्वा-पीडयित्वा चिरेण प्राणान् हरिष्यन्ति, तव शरास्तु लोहमयत्वात् तीक्ष्णत्वाच्च सपद्येवेति भावः / अहम् त्वयि एकस्मिन् केवले चित्तम् ( स० तत्पु० ) यस्याः तथाभूता (ब० वी०) सती असून् प्राणान् विमुञ्चती त्यजन्ती त्वम् एव भूत्वा त्वन्मयीभूय मरणानन्तरम् जन्मान्तरे त्वद्रूपमवाप्येत्यर्थः तम् कामम् तृणवत् तृणमिव मत्वा जयामि नेष्यामि / त्वया निजसौन्दर्येण कामो जितः अहमपि जन्मान्तरे त्वमेव भूत्वा तं जेष्यामीति भावः // 147 / / व्याकरण-प्रसीद प्र + /सद् + लोट्, सीदादेश / मनोभुवे मनस् + Vभू + क्विप्, च० / यच्छ दा + लोट् यच्छादेश / कौसुम कुसुमस्यायमिति कुसुम + अण् / आशुगः आशु गच्छतीति आशु + गम् + ड। विमञ्चती वि + /मुञ्च+ शतृ + ङीप् विकल्प से नुम् का अभाव / जयामि आशंसा में वर्तमानकाल है। अनुवाद-"( ओ प्रिय ! ) प्रसन्न हूजिए। अपने बाण कामदेव को दे दीजिए / फूलों के बाणों को त्यागे वह उनसे मुझे मारे / मैं केवल तुम पर ही अपना चित्त लगाये प्राण त्यागती हुई त्वद्रूप बनकर ( अगले जन्म में ) उसे तृणवत् परास्त कर दूंगी" // 147 // टिप्पणी-भारतीय संस्कृति के अनुसार मरण-समय में प्राणी की जैसी भावना रहती है, उसी तरह वह अगले जन्म में बनता है, इसके लिए देखिए शास्त्र-मरणे यादृशी जन्तोर्भावना यस्य जायते / तादृशं लभते जन्म स भूयो हि
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy